________________ वीर्यविचार मूलपाठ प्रश्न-जीवा णं भंते! किं सवीरिया अवीरिया? उत्तर-गोयमा! सवीरिया वि, अवीरिया वि। प्रश्न-से केणटेणं? उत्तर-गोयमा! जीवा दुविहा पणणत्ता! तं जहां-संसार समावण्णगा य असंसार समावण्णगा य। तत्थ णं जे ते असंसार समावण्णगा ते णं सिद्धा, सिद्धाणं अवीरिया। तत्थ णं जे ते संसार समावण्णगा ते दुविहा पण्णत्ता। तं जहा-से लेसि पडिवण्णगा य, असेलेसि पडिवण्णगा य। तत्थं णं जे ते सेलेसि पडिवण्णगा ते णं लद्धि वीरिएणं सवीरिया, करण वीरिएणं अवीरिया। तत्थ णं जे ते असेलेसि पडिवण्णगा ते णं लद्धि वीरिएणं सवीरिया, करण वीरिएणं सवीरिया वि, अवीरिया वि। से तेणद्वेणं गोयमा! एवं वुच्चइ-जीवा दुविहा पण्णत्ता, तंजहा-सवीरिया वि, अवीरिया वि।' प्रश्न-णेरइया णं मंते! किं सवीरिया, अवीरिया? उत्तर-गोयमा! णेरइया लद्धि वीरिएणं सवीरिया, करण वीरिएणं सवीरिया वि, अवीरिया वि। प्रश्न-से केणद्वेणं? उत्तर-गोयमा! जेसि णं णेरइयाणं अत्थि उट्ठाणे, कम्मे, बले, वीरिए पुरिसक्कारपरक्कमे, ते णं णेरइया लद्धि वीरिएणं वि सवीरिया, करण वीरिएणं वि सवीरिया, करण वीरिएणं वि सवीरिया / जेसि णं णेरइयाणं णत्थि उट्ठाणे जाव-परकक्मे, ते णं णेरइया लद्धि वीरिएणं सवीरिया, करण वीरिएणं अवीरिया। से तेणद्वेणं। - भगवती सूत्र व्याख्यान 276