________________
जीव -पुद्गल सम्बन्ध
प्रश्न-अस्थि णं भंते! जीवा य पोग्गला य अण्णमण्णबद्धा, अण्णमण्णपुट्ठा, अण्णमण्णओगाढ़ा, अण्णमण्णसिणेहपडिबद्धा, अण्णमण्ण डित्ताए चिट्ठति?
उत्तर-हंता, अत्थि। प्रश्न-से केणढेणं मंते! जाव चिटुंति?
उत्तर-गोयमा! से जहा नामए हरदे सिया, पुण्णे, पुण्ण प्पमाणे, बोलट्टमाणे, बोसट्ठमाणे, सम भर धडत्ताए चिट्ठा।
अहे णं केई पुरिसे तंसि हरदसि एगं महं नावं सयासवं, सयछिदं ओगाहेज्जा। से णूणं गोयमा! सा णावा तेहिं आसवदारेहिं आपूरमाणी आपूरमाणी पुण्णा, पुण्णप्पमाणा, बोलट्टमाणा, बोसट्टमाण, समभर धडत्ताए चिट्ठइ?
हंता, चिट्ठइ।' से तेणटेणं गोयमा! अत्थि णं जीवा य जाव-चिट्ठति।
संस्कृत-छाया प्रश्न-अस्ति भगवन्! जीवाश्च पुद्गलाश्च अन्योन्यबद्धा;, अन्योन्यस्पृष्ठाः, अन्योन्यावगाढ़ाः, अन्योन्य स्नेहप्रतिबद्धाः, अन्योन्य घटतया तिष्ठति?
उत्तर-गौतम! हन्त, अस्ति। प्रश्न-तत् केनार्थेन भगवन! यावत् तिष्ठति?
उत्तर-गौतम! यथानाम को हदः स्यात् पूर्णप्रमाणः, व्यप लोटयन् , विकसन् , समभर घटतया तिष्ठति।
अथ कश्चित् पुरुषस्तस्मिन् हदे एकां महती नावं शतासवां शतचछिद्रां, अवगाहयेत् , तद् नूनं गौतम! सा नोः तैः आस्रवद्वारेः आपूर्यमाणी आपूर्यमाणी, पूर्णा, पूर्णप्रमाणा, व्यपलोट्यन्ती, विकसन्ती समभर घटतया तिष्ठति ? ।
। भगवती सूत्र व्याख्यान १७७