________________
प्रश्न- जहा णेरइया तहा एगिदियवज्जा भाणियव्वा जाववेमाणिया। एगिंदिया जहा जीवा भाणियव्वा।
जहा पारणाइवाए तहा मुसावाए, तहा आदिण्णादाणे, मेहुणे, परिग्गहे, कोहे जावमिच्छादसणसल्ले। एवं एए अट्ठारस चउवोसं दंडगा भाणि- अव्वा। सेव भंते! सेवं भंते! त्ति भगर्व गोयमे समणं भगर्व जाव-विहरति।
संस्कृत-छाया प्रश्न- अस्ति भगवन्! जीवैः प्राणातिपातः क्रिया क्रियेते? उत्तर- हन्त, अस्ति। प्रश्न-सा भगवन्! किं स्पृष्टा क्रियते, अस्पष्टा क्रियते?
उत्तर- यावत्-निर्व्याघातेन षड्दिशम् व्याघातं प्रतीत्य स्यात् त्रिदिशम् स्यात् चतुर्दिशम् पञ्चदिशाम।
प्रश्न-सा भगवन्! किं कृताक्रियते? अकृता क्रियते? उत्तर-गौतम! कृता क्रियते, नो अकृता क्रियते।
प्रश्न-सा भगवन्! किं आत्मकृता क्रियते, परकृता क्रियते, तदुभयकृता क्रियते।
उत्तर-गौतम! आत्मकृता क्रियते, नो परकृता क्रियते नो तदुभयकृता क्रियते।
___ प्रश्न-सा भगवन्! किम् आनुपूर्वीकृता क्रियते, अनानुपूर्वीकृता क्रियते?
उत्तर-गौतम ! आनुपूर्वीकृता क्रियते, नो अनानुपूर्वीकृता क्रियते। या च क्रियते, या च करिष्यते, सर्वा सा आनुपूर्वीकृता इति वक्तव्यम् स्यात्!
प्रश्न-अस्ति भगवन् नैरयिकैः प्राणातिपात क्रिया क्रियते? उत्तर-हन्त, अस्ति। प्रश्न-सा भगवन्! किं स्पृष्टा क्रियते, अस्पृष्टा क्रियते? उत्तर-यावत्-नियमात् षड्दिशं क्रियते। प्रश्न-सा भगवन्! किं कृता क्रियते, अकृता क्रियते?
उत्तर-तदेवयावत्-नो अनानुपूर्वीकृता इति वक्तव्यम्स्यात्। यथा नैरयिकास्तथा एकेन्द्रियवज्या भणितव्या यावत् वैमानिकाः एकेन्द्रियां यथा जीवा तथा भणितव्याः। १०८ श्री जवाहर किरणावली