________________
द्विन्द्रिय जीवों का वर्णन
मूलपाठ
बेइंदियाणं ठिई भणिऊण उस्सासोवेमायाए । प्रश्न- बेइंदियाणे आहारे पुच्छा ?
उत्तर-अध्ससश्रससे गपिच्चत्तिए तहेव, तत्थ णं जे से आभोगनिव्वत्तिए से णं असंखेज्ज समइए अन्तोमुहुत्तिए वेमायाए आहारट्ठे समुप्पज्जइ । सेस तहेव जाव अनंतभाग असायंति ।
प्रश्न - बेइंदिया णं भंते! जे पोग्गलेआहरत्ताए गेण्हंति, ते किं सव्वे आहरति, णो सव्वे आहारंति ?
उत्तर - गोयमा ! बेइंदियाणां दुविहं आहरे पन्नते; तंजहा -लोमाहरे पक्खेवाहारे य । जे पोग्गले लोमाहारत्ताए गिण्हंति ते सव्वे अपरिसेसए आहारेंति । जे पक्खेवाहारत्ताए गिण्हंति तेसि णं पोग्गलाणं असंखंज्जइभागं आहारेंति, अणे गाइं च णं भागसहस्साइं अणासाइज्जमाणाइं अफासाइज्जमाणाइं, विद्धंसं आगच्छति ।
प्रश्न - एएसि णं भंते! पोग्गलाणं अणासाइज्जमाणाणं अफासाइज्जमाणणं य कयरे कयरेहिंतो अप्पा वा, बहुया वा, तुल्ला वो विसेसाहिया वा?
उत्तर-सत्थोवा पुग्गला अणासाइज्जमाणा, अफासाइज्जमाणा
अनंतगुणा ।
प्रश्न- बेइंदिया णं भंते! जे पोग्गला आहारत्ताए गिण्हंति, ते णं तेसिं पुग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति?
उत्तर- गोयमा ! जिम्मिदिय - फासिंदियवेमायत्ताए भुज्जो भुज्जो
परिणमति ।
श्री भगवती सूत्र व्याख्यान २८३