SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उत्तर-असुरकुमाराभिलावेण जहा नेरइयाणं, जाव चलिअं कम्म निज्जरंति। संस्कृत छाया-प्रश्न-असुरकुमाराणां भगवन्! कियत्काल स्थितिः प्रज्ञप्ता? उत्तर-गौतम! जघन्येन दश वर्षसहस्राणि, उत्कृष्टेन सातिरेक सागरोपम्। प्रश्न-असुरकुमारा भगवन्! कियत्कालेन अनामन्ति वा प्राणामन्ति वा? उत्तर-गौतम! जघन्येन सप्तभिः स्तोकैः उत्कृष्टेन सातिरेकेण पक्षण आनमन्ति वा प्राणमन्ति वा। प्रश्न-असुरकुमार। भगवन्! आहारार्थिनिः? उत्तर-हन्त, आहारार्थिनः । प्रश्न-असुरकुमाराणां भगवन्! कियत्कालेन आहारार्थः समुत्पद्यते? उत्तर-गौतम! असुरकु माराणं द्विविध आहारः प्रज्ञप्तः, तद्यथा-आभोगनिवर्तितः । तत्र योऽसौ अनाभोगनिर्वर्तितः सोऽनुसमयमविरहित आहारर्थः समुत्पद्यते। गौतम! तत्र योऽसौ आभोगनिवर्तितः स जघन्येन चतुर्थभक्तेन, उत्कृष्टेन सातिरेकेण वर्षसहस्रेण आहारार्थ समुत्पद्यते।। प्रश्न-असुरकुमारा भगवन्! किमाहारमाहरन्ति? । उत्तर-गौतम! द्रव्यतोऽनन्तप्रदेशकानि, क्षेत्र-काल-भावे प्रज्ञापनागमेन। शेष यथा नैरयिकाणां यावत् प्रश्न-ते तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति? उत्तर-गौतम! श्रोत्रेन्द्रियतया, सुरूपतया, सुवर्णतया,इष्टतया, ईप्सिततया, हृद्यतया, ऊर्ध्वतया, नो अधस्तया, सुखतया, नो दुःखतया, भूयो भूयः परिणमन्ति। प्रश्न-असुरकुमाराणं भगवन् । पूर्वाहृताः पुद्गलाः परिणताः? उत्तर-गौतम! असुरकुमाराभिलापेरन तथा नैरयिकाणा, यावत् चलितं कम निर्जरयन्ति। मूलार्थ-(श्री गौतम स्वामी प्रश्न करते हैं)- भगवन्! असुरकुमारों की स्थिति कितनी है? उत्तर-गौतम! जधन्य दस हजार वर्ष की और उत्कृष्ट सागरोपम से कुछ अधिक की। प्रश्न-भगवन्! असुरकुमार कितने समय में श्वास लेते हैं और कितने समय में निःश्वास छोड़ते हैं? २७६ श्री जवाहर किरणावली
SR No.023134
Book TitleBhagwati Sutra Vyakhyan Part 01 02
Original Sutra AuthorN/A
AuthorJawaharlal Aacharya
PublisherJawahar Vidyapith
Publication Year2006
Total Pages314
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy