________________
असुरकुमार देवों का वर्णन
मूलपाठ प्रश्न-असुरकुमाराणं भंते! केवइयं कालं ठिई पण्णत?
उत्तर-गोयमा! जहण्णेणं दस वाससह स्साहई, उक्कोसेणं सातिरेंगे सागरोवमं।
प्रश्न-असुरकुमाराणं मंते! केवइकालस्स अणमंति वा, पाणमंति वा?
उत्तर-गोयमा! जहण्णेणं सत्तणहं थोवाणं, उक्कोसेणं साइरेगस्स पक्खस्स आणमंति वा, पाणमंति वा।
प्रश्न-असुरकुमाराणं भंते! आहारट्ठी? उत्तर-हंता, आहारत्ती । प्रश्न-असुरकुमाराणं मंते! केवइकालस्स आहारट्टे समुप्पज्जइ?
उत्तर-गोयमा! असुरकुमाराणं दुविहे आहारे पत्रते; तंजहा-अभोगनिव्वत्तिए, अणा-मोगनिव्वत्तिए। तत्थ णं जे से अणाभोगनिव्व त्तिए से अणुसमयं अविरहिए आहारढे समुप्प-ज्जइ। गोयमा! तत्थ णं जे से आमोगनिव्वत्तिए से जहण्णेणं चउत्थभत्तस्स, उक्कोसेणं साइरेगस्स वाससहस्ससस आहरढे समुप्पज्जइ।
प्रश्न-असुरकुमाराणं भंते! किं आहारं आहारंति?
उत्तर-गो यमा! दव्वओ अणं तपएसिआई दव्वाइं,खित्त-काल-भाव-पत्रवणागमेणं सेसं जहा रेरइयाणं जाव।
प्रश्न-ते णं तेसिं पोग्गला कीसत्ताए भुज्जो भुज्जो परिणमंति?
उत्तर-गोयमा! सेइंदियत्ताए. सुरूवत्ताए सुवण्णत्ताए. इट्ठत्ताए. इच्छियत्ताए, णो अइत्ताए, सुहत्ताए णो दुहत्ताए भुज्जो भुज्जोपरिणमिति। प्रश्न-असुरकुमाराणं पुव्वाहारिया पोग्गला परिणया?
श्री भगवती सूत्र व्याख्यान २७५