________________
नारकी जीवों का स्थित्यादि वर्णन
प्रश्न-णेरइयाणं मंते! केवइयं कालं ठिई पण्णत्ता?
उत्तर- गोयमा! जहण्णेणं दस वाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पण्णत्ता?
प्रश्न-णेरइया णं मंते! केवइ कालस्स आणमंति वा? पाणमंति वा? ऊससंति वा? णीससंति वा?
उत्तर-जहा ऊसासपए। प्रश्न- णेरइया णं मंते! आहारट्ठी? उत्तर- जहा पण्णवण्णाए पढमाए आहारुद्देसए, तहा भाणियव्वं । गाथा:ठिई उस्सासाऽऽहारे किं वाऽऽहारेंति सव्वओ वा वि। कइभागं सव्वाणि व, कीस व मुज्जो परिणमंति।। संस्कृत छाया-प्रश्न-नैरयिकानां भगवन्! कियत्कालं स्थितिः प्रज्ञप्ता?
उत्तर-गौतम! जघन्येन दशवर्ष सहस्राणि, उत्कृष्टेन त्रयस्त्रिशत् सागरोपमाणि स्थितिः प्रज्ञप्ता।
प्रश्न- नैरयिकानां भगवन्! कियत् कालाद् आनन्ति वा प्राणन्ति वा? उच्छवसन्ति वा निःश्रव्सन्ति वा?
उत्तर-यथा उच्छवासपदे। प्रश्न-नैरयिकानां भगवन् आहारार्थिनः?
उत्तर-यथा प्रज्ञापनायां प्रथम आहारोद्देशकः तथा भणितव्यम्। गाथा:
स्थितिरुच्छवासाऽऽहारः, किं वाऽहरन्ति सर्वतो वाऽपि। कतिभागं सर्वाणि वा, किं स्वतया वा भूयः परिणमन्ति।।
प्रश्न- हे भगवन्! नारकों की स्थिति कितने समय की कही है? २२८ श्री जवाहर किरणावली
-