SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अथ स्थानमुक्तासरिका મન વડે આ સારા જણાય છે' એવા વિકલ્પને ઉત્પન્ન કરનાર પુદ્ગલો તે મનોજ્ઞ पुसी छे. (२) अमनोश :- मनने न मे तवा पुलो ते मनोज पुल छे. qणी मेरे पुल छे. (१) मनो२, (२) मनो३२. (१) मनो२ :- विया२ प ५९मानने वहता. (૨) અમનોહર :- મનને વ્હાલા નહીં તે અમનોહર પુદ્ગલ. //રપી. पुनर्जीवधर्मानाह तपोवीर्यात्मकनोचारित्रचारित्रघटितनोदर्शनदर्शनाचारलक्षणो नो ज्ञानाचारो ज्ञानाचारश्चेति द्विविध आचारः ॥२६॥ तप इति, ज्ञानाचारनोज्ञानाचारभेदाभ्यामाचारो द्विविधः, तत्र ज्ञानाचारः श्रुतज्ञानविषयोऽष्टविधः कालविनयबहुमानोपधानानिह्नवनव्यञ्जनार्थतदुभयभेदात् । नोज्ञानाचार एतद्विलक्षणो दर्शनाद्याचारः, दर्शनं सम्यक्त्वं तदाचारो निःशङ्कितनिष्कांक्षितनिर्विचिकित्सितामूढदृष्ट्युपबृंहणस्थिरीकरणवात्सल्यप्रभावनारूपेणाष्टविधः । नोदर्शनाचारश्चारित्रादिरिति पञ्चसु समितिषु तिसृषु गुप्तिषु प्रणिधानयोगयुक्तत्वादष्टधा । नोचारित्राचारो द्वादशधा तपआचारः, वीर्याचारश्च ज्ञानादिष्वेव शक्तेरगोपनम्, तदनतिक्रमश्च, वीर्याचारस्यैव विशेषः प्रतिमा समाधिप्रतिमोपधानप्रतिमा लक्षणा, प्रशस्त भावलक्षणस्य समाधेः प्रतिमा दशाश्रुतस्कन्धोक्ता श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च । द्वादशभिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चोपधानप्रतिमेति ॥ २६ ॥ હવે જીવના ધર્મો કહે છે. જ્ઞાનાચાર અને નોજ્ઞાનાચાર એમ બે પ્રકારે આચાર છે. નોજ્ઞાનાચાર દર્શનાચાર અને નોદર્શનાચાર એમ બે પ્રકારે છે. નોદર્શનાચાર ચારિત્રથી ઘટિત હોવાથી ચારિત્રાચાર અને નોચારિત્રાચાર એમ બે પ્રકારે છે. નોચારિત્રાચાર તપ અને વીર્યરૂપ છે. आयार के २ छ. (१) शनाया२, (२) नोशानाया२. (१) नाय :- श्रुतवान विषय 408 45२नो छ. (१) :- श्रुतशानना लमi (मायुं ते ला माया छे. (२) विनय :- विनयपूर्व मापुं ते विनय माया२ छे.
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy