________________
स्थानांगसूत्र
३८९ भगिनीपतिधन्यकस्येव, स्मरणात् मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्धयादिराज्ञामिव, रोगात्-सनत्कुमारस्येव, अनादरात्-नन्दिषेणस्येव, देवप्रतिबोधनात्-मेतार्यादेरिव, वत्सःपुत्रतदनुबन्धात् वैरस्वामिमातुरिव ।।२१७।।
અને સંયમ એ ચારિત્રનો ભેદ છે માટે પ્રવ્રયાના ભેદોને કહે છે -
(१) छ :- पोतानो अभिप्राय विशेष. तेनाथा (52912ी) गोविंद पायी ४भ प्रया ગ્રહણ કરાય છે. અથવા સુંદરીના નંદન (પુત્ર)ની જેમ, પારકાના અભિપ્રાયથી ભાઈને વશ એવા (भवात्तनी भ. (२) रोष :- शिवभूतिनी सेभ रोषथी या अड४२।य छ त रोषथी.
(3) परिधु :- हरिद्रथा 58ीयारानी सेभ या अड४२॥य ते परिधुथी. (૪) સ્વપ્ન :- સ્વપ્નથી પુષ્યચૂલાની જેમ પ્રવ્રજયા ગ્રહણ કરાય છે તે સ્વપ્નથી.
(५) प्रतिश्रुत :- प्रतिसाथ. शालिमद्रनी पडेनना पति (मनेवी) पन्नानी भ प्रजया । કરાય છે તે પ્રતિશ્રત.
() स्म२५॥ :- स्मरथी-श्रीमल्सिना (म. या६ ४२रावेत. ४न्मांतर (पूर्व ४न्म)थी प्रतियो५ પામેલ (છ) રાજાઓની જેમ પ્રવ્રજયા ગ્રહણ કરે તે સ્મરણથી.
(७) रोग :- सनतकुमारनी ४म रोगथी ४या ! ७२राय ते रोगथी. (८) सना६२ :- नहीषेनी ४. मना२थी ४या ९५ ४२राय ते सना२. (c) हेव :- विना प्रतिबोधवाथी भेतार्थ माहिनी भीक्षा सेवाय ते विसंज्ञप्ति.
(૧૦) વત્સ :- પુત્રના સ્નેહથી વજસ્વામીની માતા સુનંદાની જેમ દીક્ષા લેવાય છે તે વત્સાનુબંધ પ્રવ્રજયા. ૨૧ણા
प्रव्रज्याया जीवपरिणामविशेषत्वादन्यानपि तत्परिणामविशेषान् तद्विपरीतस्वरूपस्याजीवस्य च पर्यायविशेषानाह
गतीन्द्रियकषायलेश्यायोगोपयोगज्ञानदर्शनचारित्रवेदपरिणामा जीवस्य, बन्धनगतिसंस्थानभेदवर्णरसगन्धस्पर्शागुरुलघुशब्दपरिणामा अजीवस्य ॥२१८॥
गतीति, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह 'परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥' इति, द्रव्यार्थनयस्येति शेषः 'सत्पर्यायेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां परीणामः प्रोक्तः खलु पर्ययनयस्य ॥' इति, तत्र जीवस्य परिणामो जीवपरिणामः स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुः,