________________
३५४
अथ स्थानमुक्तासरिका (3) मेधावी ५३५ :- श्रुतने ! ४२वानी शतिपणो डोवाथी भेधावी. ... (४) बहुश्रुत पु३५ :- गई = ५९॥ श्रुत = मागम. सूत्र सने अर्थथा नी पासे घj शान છે તે બહુશ્રુત. તે ઉત્કૃષ્ટથી કંઇક ન્યૂન દશ પૂર્વધર અને જઘન્યથી નવમા પૂર્વની ત્રીજી (આચાર) વસ્તુને જાણનાર.
(५) शति :- नियाहिनी तुलना ४२नारनी त५, सत्य, श्रुत, मेऽत्प, शान्ति पांय પ્રકારની કહેલી છે. અને બલથી એમ પાંચ પ્રકારે જિનકલ્પ સ્વીકારનારને તુલના કહી છે.
(E) Asts :- अल्प अघि २९वाणो, न ४२नार.
(૭) ધૃતિમાન - ધીરજવાળો, ચિત્તની સ્વસ્થતા પૂર્વક અર્થાત્ અરતિ, રતિ અનુકુળ અને પ્રતિકૂળ ઉપસર્ગને સહન કરનાર.
(८) वीर्यवान :- Gत्साउन मतिरेऽथी युक्त. अत्यंत उत्सवाणो.
એવા પ્રકારનો અણગાર બધા ય પ્રાણીઓના રક્ષણમાં સમર્થ હોય છે. તે એકાકી વિહાર भाटे योग्य छ. ।।१८२॥
उपर्युक्तगुणाभावे माया भवति तद्भावादनालोचना भवेदित्यत आह
कृतवत्ताकुर्वत्ताकरिष्यत्ताऽकीर्त्यवर्णापनकीर्तियशःपरिहाणिभ्योऽतिचारं कृत्वाऽनालोचयति मायी ॥१९३॥
कृतवत्तेति, अहमपराधं कृतवान् कृतत्वाच्च कथं तस्य निन्दादि युज्यते तथा साम्प्रतमपि तमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादि क्रिया ? तथा करिष्याम्यहमिति न युक्तमालोचनादि, तथाऽकीर्तिः-एकदिग्गामिन्यप्रसिद्धिः, अवर्णोऽयशः-सर्वदिग्गामिन्यप्रसिद्धिरेतद्यमविद्यमानं मे भविष्यत्यालोचनादौ कृते, तथाऽपनयः पूजासत्कारादेः स्यात् तथा कीर्तेः यशसश्च विद्यमानस्य हानिः स्यादित्यतिचारं विधायाऽपि मायावान् नालोचयति-न गुरवे निवेदयति, न मिथ्यादुष्कृतं ददाति नात्मानं गर्हते नातिचारान्निवर्त्तते न चातिचारकलङ्कस्य धावनं शुभभावजलेनापुनः करणेनाभ्युत्थानं करोति न वा योग्यं प्रायश्चित्तं प्रतिपद्यते । यस्त्वासेवावसर एव मायी नालोचनाद्यवसरे स त्वपराधं विधाय जन्मेदं गर्हितं सातिचारत्वेन निन्दितत्वात, देवजन्मापि मम गर्हितं किल्बिषिकादिरूपत्वात्, मनुष्यजन्मापि गर्हितं जात्यैश्वर्यरूपादिरहितत्वात्, न वा य एकमपि बह्वपि वा कृत्वा नालोचयति तस्य ज्ञानादिमोक्षमार्गाराधना, यस्त्वालोचनादि विधत्ते तस्यैवाऽऽराधना फलवती, तथाऽऽचार्योपाध्यायस्य मेऽतिशेषं ज्ञानदर्शनं समुत्पद्येत स च मामालोचयेदिति भीत्या विभाव्यालोचनादि करोत्येवेति ॥१९३॥