SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३४१ स्थानांगसूत्र अण्डजेति, योनिभेदात्सप्तधा जीवाः, यथाऽण्डजाः पक्षिमत्स्यसर्पादयः पोतं-वस्त्र तद्वज्जाताः, पोतादिव वा बोहित्थाज्जाता अजरायुवेष्टिता इत्यर्थो हस्तिवल्गुलीप्रभृतयः, जरायुजा मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजा ईलिकादयः संस्वेदजा यूकादयः, सम्मूच्छिमाः कृम्यादयः, उद्भिज्जा भूमिभेदाज्जाताः खञ्जनकादयः । एषां प्रत्येकं गत्यागती सप्तस्वेषु भवतः ॥१८२॥ હવે યોનિના આશ્રયથી જીવોને કહે છે. યોનિ (ઉત્પત્તિ સ્થાન) ના ભેદથી સાત પ્રકારના જીવો છે. (१) is :- पक्षी, मत्स्य भने स वगेरे. (૨) પોતજ - પોત = વસ્ત્રની માફક ઉત્પન્ન થયેલા અથવા વહાણથી ઉત્પન્ન થયેલાની જેમ (पुरा) न्भेदा. अर्थात् ४२।यु (४२) थी. वीटायेदा नही ते पोतो. हाथी, पागुन वगैरे. (3) ४२रायु०४ :- ४२मा गर्म (आप) न वेष्टनमा न्भेला अर्थात् मोगथी वीरयेला ते ४२युट - मनुष्य वगैरे. २॥य मा. (४) २४४ :- २स- तामन भेटलेपो, si® 47३मा उत्पन्न थयेल ते २५०४ ७यण माहि. (ચલિત રસમાં બેઈન્દ્રિય જીવો ઉપજે છે.) (५) संस्वड :- ५२सेवाथी उत्पन्न येता ते संस्पे४४ - टू माह यू. (६) सम्भूर्छिम :- संभूछन 43 उत्पन्न येता ते मि वगैरे. (७) मि°४ :- भूमिना मेथी उत्पन्न येत. ते मि°°४. vix13 मा. આ દરેકની ગતિ અને આગતિ આ સાતમાં હોય છે. તેમાં મરેલાઓને અંડજાદિ યોનિલક્ષણ सात तिमी छ. ॥१८२॥ उक्तजीवसाधारणत्वाद्भयस्य तन्निरूपयतिइह परलोकादानाकस्माद्वेदनामरणाश्लोका भयस्थानानि ॥१८३॥ इहेति, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः तस्य स्थानान्याश्रयाः, यथा मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम्, इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः । तथा पराद्विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयम्, आदानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयम् वेदना-पीडा तद्भयं वेदनाभयम्, मरणभयं प्रतीतम्, अश्लोकभयं अकीर्तिभयं, एवं हि क्रियमाणे महदयशो भविष्यतीति तद्भयान प्रवर्त्तत इति ॥१८३॥
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy