SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २४४ अथ स्थानमुक्तासरिका (૪) કોઈ પુરૂષ વૈયાવચ્ચ કરે પણ નહીં અને અન્યની વૈયાવચ્ચનો સ્વીકાર પણ ન કરે. જિનકલ્પિક વિગેરે. ૧૧૮ तथागणस्यार्थसङ्ग्रहशोभाशोधिकर्तृत्वमानकर्तृत्वाभ्याञ्च ॥११९॥ गणस्येति, सामान्येन कश्चिदर्थकार्यर्थान् हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ करोति, मंत्री नैमित्तिको वा, स चार्थकरो न मानकरः कथमहमर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः । गणस्य साधुसमुदायस्यार्थान् प्रयोजनान्याहारादिभिः स गणस्यार्थकरो न च मानकरः, अभ्यर्थनानपेक्षत्वात्, एवमन्ये त्रयो भङ्गा । गणस्याहारोपधिशयनादिकैर्ज्ञानादिना च संग्रहं करोति संग्रहकरः न मानकर्ता न माद्यति, एवमन्येऽपि । गणस्य शोभाकर्ता, अनवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा, नो मानकर्ता, अभ्यर्थनानपेक्षितया मदाभावेन वा, एवमन्येऽपि । गणस्य यथायोगं प्रायश्चित्तादिना शोघेः शुद्धेः कर्ता, अथवा शंकिते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो यो भक्तशुद्धि करोति स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति ॥११९॥ तथा अन्य यतुभा ... આ સૂત્રમાં અર્થકર, ગણાર્થકર, ગણ સંગ્રહકર, ગણ શોભાકર અને ગણ શોધિકર આ પાંચ પદોથી સાથે “માનકર' (માનક) પદ જોડી પાંચ ચતુર્ભાગી બતાવી છે. (१) अर्थ:२... न मान४२... हिग्याहिने विषे २हिने हितनी प्राप्ति भने माउतना પરિહારરૂપ કાર્ય કરે છે પણ માન કરતો નથી. દા.ત. મંત્રી કે નૈમિત્તિક. 'हुँ १२ पूछये म हुँ ?' मेम भान तो नथी. (२) भान ७३ - ५९॥ आर्य न ४३. (3) मान ५५॥ ४३ - आर्य ५९॥ ४३. (४) भान ५५ न ४२ - आर्य ५९५ न. ६३. ગણાર્થકર - ગણ એટલે સાધુ સમુદાય.. તેને માટે આહારાદિ લાવવારૂપ કાર્ય કરે પણ भान न ४३... ॥२९॥ 3 ते प्रार्थनानी अपेक्षावाणो होतो नथी... मा रीते जी L भit. (१) ५ भाटे मा दावे - भान न ३. (२) 19 माटे माह सापे - भान ७३. (3) २५ भाटे माह न सावे - भान ४३. (४) मा नसावे - न भान .
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy