SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ स्थानांगसूत्र २१३ (૧) કોઈ એક પુરૂષ સ્વભાવથી જ તુચ્છ મનવાળો છે – શરીરથી પણ દીન છે. (२) ओई पु३१ शरीरथी हीन ५९ सा२। स्वभाववाणो छे. (3) 05 : ५३५ शरीरथी सारी ५५ तु२७ मनवाणो छ. (४) ओ मे ५३५ शरीरथी सारी ने भनथी ५९ उन्नत छ. સંકલ્પની અપેક્ષાએ ચાર પ્રકારના પુરૂષ... (૧) કોઈ એક પુરૂષ શરીરથી દીન અને સ્વાભાવિક મન ઉદાર છતે પણ કંઈક ન્યૂન वियारवाणो - संऽल्यवाणो. (૨) કોઈ શરીરથી દીન પણ દઢ સંકલ્પવાળો. (3) ts शरीरथी भभूत ५५५ २८ संse५वाणो. (४) ओ शरीरथी ५९ महीन अने १८ संयवाणो. આ પ્રમાણે પ્રજ્ઞા - દૃષ્ટિ - શીલ - સમાચારી આદિ પણ અપેક્ષાપૂર્વક વિચારવા. /૧૦૩l वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह स्त्रीभक्तदेशराजकथा विकथाः, आक्षेपणीविक्षेपणीसंवेदनीनिर्वेदनीकथा धर्मकथाः ॥१०४॥ स्त्रीति, संयमबाधकत्वेन विरुद्धा कथा वचनपद्धतिर्विकथा, स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, एवं भक्तस्य भोजनस्य देशस्य जनपदस्य राज्ञो नृपस्य कथेति । तत्र स्त्रीकथा जातिकुलरूपनेपथ्याश्रयेण, तत्र 'धिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेऽप्यनिन्दिताः' इति ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जातिकथा । 'अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशन्त्यग्रौ याः प्रेमरहिता अपी'त्युग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा । 'चन्द्रवक्त्रा सरोजाक्षी सद्गीः पीनधनस्तनी । किं लाटी नो मता साऽस्य देवानामपि दुर्लभे'त्यान्ध्रीप्रभृतीनामन्यतमाया रुपस्य यत्प्रशंसादि सा रूपकथा । 'धिङ्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनाञ्चक्षुर्मोदाय भवति सदे'ति तासामेवान्यतमायाः कच्छावन्धादिनेपथ्यस्य यत्प्रशंसादि सा नेपथ्यकथेति । स्त्रीकथायाञ्चैते दोषा: 'आत्मपरयोर्मोहोदीरणोड्डाहः सूत्रादिपरिहानिः । ब्रह्मचर्यस्यागुप्तिः प्रसङ्गदोषाश्च गमनादि' इति । आवापनिर्वापारम्भनिष्ठानकथाश्रयेण भक्तकथा भवति, शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवं रूपाऽऽवापकथा, एतावन्तस्तत्र पक्वापक्वान्नभेदा व्यञ्जनभेदा वेति
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy