________________
स्थानांगसूत्र
१५५ विकलेति, एकेन्द्रियविकलेन्द्रियभिन्ना इत्यर्थः, पृथिव्यादीनां मिथ्यादृष्टित्वात् द्वित्रिचतुरिन्द्रियाणां मिश्रदृष्टित्वाभावाच्च, त्रिविधदर्शनाश्च सुगतिदुर्गतियोगात्सुस्था दुःस्थाश्च भवन्ती, मनुष्याणां दुःस्थता विवक्षयैव, सुस्थताया अप्युक्तेरिति ॥६७।।
હવે નારકાદિને આશ્રયીને કહે છે. त्र दृष्टि छे. (१) सभ्य दृष्ट, (२) मिश्र दृष्टि, (3) मिथ्यात्पष्टि... એકેન્દ્રિય અને વિકલેન્દ્રિય સિવાયના જીવો ત્રણે દૃષ્ટિવાળા હોય. पृथ्वीय विगैरे वो मिथ्यात्वी छ... બેઇન્દ્રિય - તે ઇન્દ્રિય – ચઉરિન્દ્રિય જીવોને મિશ્રદષ્ટિ સંભવે નહીં. ત્રણે પ્રકારના દર્શનથી, દુર્ગતિ તથા સુગતિના યોગથી જીવ દુઃખી તથા સુખી થાય છે.
મનુષ્યોની દુઃસ્થતા વિવક્ષા વડે જાણવી આમ તો તેમની સુસ્થતા જ છે. અર્થાત્ નારકી - તિર્યંચ તથા મનુષ્યો દુઃસ્થ - દુઃખી છે.
सिद्ध - ११ तथा मनुष्यो सुस्थ - सुषी छ. ॥६७|| अथ पुद्गलं नरकं चापेक्ष्याह
प्रयोगमिश्रविस्त्रसापरिणताः पुद्गलाः, नैगमसङ्ग्रहव्यवहाराणामृजुसूत्रस्य शब्दनयानाञ्च नरकाः पृथिव्याकाशात्मप्रतिष्ठिताः ॥६८॥
प्रयोगेति, जीवव्यापारेण पटादिपुद्गलाः पटादितया परिणतिमुपनीताः प्रयोगपरिणताः, पटपुद्गला एव प्रयोगेण पटतया विस्त्रसापरिणामेन चानुपभोगेऽपि पुराणतया परिणत: मिश्रपरिणताः, अभ्रेन्द्रधनुरादिरूपेण परिणताश्च स्वभावलक्षणविस्रसया परिणताः, विस्रसापरिणतपुद्गलरूपाणां नरकावासानां नयापेक्षया त्रिस्थानप्रतिष्ठानमाह नैगमेति, नैगमसङ्ग्रहव्यवहाराणामशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च तन्मतेन नरकाणां पृथिवीप्रतिष्ठितत्वम्, ऋजुसूत्रस्य शुद्धत्वादाकाशस्य गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वाद्भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वं मतम्, शब्दनयानां त्रयाणां शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्चात्मप्रतिष्ठितत्वमिति, न हि स्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्ति ॥६८॥
પુદ્ગલોના પ્રકાર તથા નરકાવાસનું પ્રતિષ્ઠાન.. पुस ! 451रे छ...