________________
तथा कश्चिदिति वर्तते, त्यजति परप्रत्ययेनापि, किंवदित्याह - प्रभवो दृष्ट्वा यथा जम्बुमिति समासार्थः, व्यासार्थः कथानकगम्यः । तच्चेदम् -
राजगृहे ऋषभदत्तेभ्यसुतो जम्बुनामा सञ्जातचरणपरिणामो दीक्षाभ्यनुज्ञानार्थं माता-पितरौ पप्रच्छ। तावपत्यस्नेहमोहितौ, यदा प्रव्रज्यादुष्करतादिवर्णनेन प्रत्युत्तरदानसमर्थत्वान्न सन्तिष्ठते तदा 'जात ! वरमुखं पश्याव:' इति तं याचितवन्तौ । ततस्तदनुरोधेन स्थितः । यद्यस्माभिर्न धृतस्ततोऽमुमेवानुयास्याम इति विहितप्रतिज्ञाः सोऽष्टौ कन्यकाः परिणीतवान् ।
वासभवने तत्प्रतिबोधनप्रवृत्ते च तस्मिन् बहुचौरपरिकरः प्रभवाभिधानः पल्लीपतिरवस्वापनीतालोद्घाटनीविद्याप्रभावेन तद्गृहं मुष्णन् जम्बुनाम्नः चरणपरिणामावर्जितया देवतया स्तम्भितस्तथा स्थितश्च। अहमनेन महात्मना स्तम्भित इति सञ्चिन्त्य जम्बुनाम्नः स्वपत्नीरुत्तरप्रत्युत्तरिकया बोधयतो वचनमाकर्णयंस्तं प्रत्याह 'भो महात्मन् ! निवृत्तोऽहमितो दुर्व्यवसितात्, गृहाणेमे मद्विद्ये, देहि मे स्तम्भनीमात्मविद्यामिति' । जम्बुनामाह 'भद्र ! न मया स्तम्भितस्त्वम्, अपि तु मच्चरणपरिणामावर्जितया देवतया, अलं च भवतो भववर्द्धनविद्यादानेन, गृहाणेमां समस्तार्थसाधनीं सर्वज्ञोपज्ञां ज्ञानदर्शनचारित्रविद्यामिति' प्रस्ताव्य च कृता तेन विस्तरतो धर्मदेशना । ततोऽहो ! महानुभावस्य विवेकिता परोपकारिता च । मम पुनरहो पापिष्ठता मूढता च, अयं हि महात्मा स्वाधीनामपि सदोषत्वाच्चटुलस्वभावां यां श्रीकुलटां त्यजति, लग्नोऽहं तामेवाभिलषामि, न च प्राप्नोमि, एवं च विगोपितः, धिग्मामधममितिसंजातवैराग्यः सपरिकरः प्रभवः प्राह 'भो महात्मन्नादिश किं मया कर्तव्यं ?' जम्बुनामाह- 'यदहं करोमि', ततो नायमप्रेक्षापूर्वकारीति युक्तमेतदनुगमनमिति सञ्चिन्त्येतरः प्राह – ‘यदाज्ञापयति भवान्।' ततो जननीजनकवधूसपरिकरप्रभवपरिवृतो भव्यसत्त्वानां भवपराङ्मुखां बुद्धिमुत्पादयन् सुधर्मस्वामिनः पादमूले निष्क्रान्तो जम्बुनामेति ॥ ३६ ॥
-
अवतरशिडी : तस्मात् = षायोना पुष्प मने इस छुडवा होवाथी तेखोनो खने तेखोना કારણો એવા શબ્દ વિ.નો ત્યાગ કરવા યોગ્ય છે. અને એ ત્યાગ વિવેકથી જ કરાય છે. અન્ય વડે નહીં. આ વાતને ગ્રંથકારશ્રી દૃષ્ટાન્તવડે જણાવે છે :
-
-
ગાથાર્થ : કોઈક વ્યક્તિ વિદ્યમાન એવા પણ ભોગોને છોડે છે, કોઈક અવિદ્યમાન એવા પણ लोगोने छे छे. (ओोर्ड) जीभना दृष्टान्तथी पए। (लोगोने) छोडे छे. प्रेम जुने भेईने अलवे (छोड्या). ।। ३९ ।।
ટીકાર્થ : કોઈક = વિવેકી જંબુની જેમ વિદ્યમાન એવા ને પણ ત્યજે છે. (કોને ત્યજે છે ?) જે लोगवाय ते लोग. ते लोगोने त्यठ्ठे छे. आ रीते गाथामा बुट्टा रहेला अर्भ (भोगान्) - द्वियापह ( त्यजति) नो अन्वय खो.
કોઈક = અવિવેકી પ્રભવની જેમ અવિદ્યમાન એવા પણ ભોગોને ઈચ્છે છે. તથા કોઈક બીજાના