________________
(14) वुड्डा तरुणा य मंतिणो
प्राकृत परिणयबुद्धी वुड्डा पावायारे नेव पवत्तइ, अत्थ कहा
एगस्स रन्नो दुविहा मंतिणो, तरुणा वुड्डा य । तरुणा भणंति एए वुड्डा मइभंसपत्ता, न सम्मं मंतिन्ति । ता अलमेएहिं । अम्हे चेव पहाणा ।
अन्नया तेसिं परिच्छानिमित्तं राया भणइ, भो सचिवा ! जो मम सीसे पण्हिपहारंदलयइ, तस्सकोदंडो कीरइ ? । तरुणेहिं भणियं, किमेत्थ जाणियव्वं ? । तस्स सरीरं तिलं तिलं कप्पिज्जइ, सुहुयहुयासणे वा छुब्भइ । तओ रन्ना वुड्डा पुच्छिया । तेहिं एगते गंतूण मंतियं, आसंधयप्पहाणा महादेवी चेव एवं करेइ, ता तीए ।
(14) वृद्धास्तरुणाश्च मन्त्रिणः
संस्कृत अनुवाद परिणतबुद्धयो वृद्धाः पापाचारे नैव प्रवर्तन्ते, अत्र कथा-एकस्य राज्ञो द्विविधा मन्त्रिण; तरुणा वृद्धाश्च । तरुणा भणन्त्येते वृद्धा मतिभ्रंशप्राप्ताः, न सम्यग् मन्त्रयन्ति । तस्मादलमेतैः । वयं चैव प्रधानाः ।
अन्यदा तेषां परीक्षानिमित्तं राजा भणति, भो सचिवाः ! यो मम शीर्षे पाणिप्रहारं दलयति, तस्य को दण्डः क्रियते ? | तरुणैर्भणितम्-किमत्र ज्ञापितव्यम् । तस्य शरीरं तिलं तिलं क्लृप्यते(कृत्यते), सुहुतहुताशने वा क्षिप्यते । ततो राज्ञा वृद्धाः पृष्टाः । तैरेकान्ते गत्वा मन्त्रितम्, स्नेहप्रधाना महादेवी चैवैवं करोति, ततस्तस्या पूजैव क्रियते । एवमेतदर्थं वक्तव्यमिति
हिन्दी अनुवाद परिपक्व बुद्धिमान वृद्ध पुरुष पापकार्य में कभी प्रवृत्त नहीं होते हैं, यहाँ कहानी है
एक राजा के दो प्रकार के मन्त्री हैं युवान और वृद्ध । युवान कहते हैं - ये वृद्ध बुद्धि से भ्रष्ट हो गए हैं, उचित मन्त्रणा नहीं करते हैं । अतः इन लोगों से बस, हम ही उत्तम हैं।
एक बार उनकी परीक्षा करने हेतु राजा कहते हैं- हे मंत्रियो ! जो मेरे
२००