________________
समास विग्रह :- कम्माणं खयो कम्मक्खयो, तत्तो कम्मक्खयत्तो (षष्ठीतत्पुरुषः)। देवेन कया देवकया (तृतीयातत्पुरुषः)। चउत्तीसा य एए अइसया चउत्तीसअइसया । चउत्तीसअइसएहिं
विराइया चउत्तीसअइसयविराइया । (कर्मधारय-तृतीयातत्पुरुषो)। सं. तीर्थकराणां चत्वारोऽतिशया जन्मतो भवन्ति, तथैव कर्मक्षयत
एकादशाऽतिशयाः, देवकृताश्चैकोनविंशतिरतिशयाः, इति
चतुस्त्रिंशदतिशयविराजितास्तीर्थकरा भवन्ति । 7. हि. सभी अंग और उपांग इत्यादि सूत्रों में पाँचवाँ भगवती अंग श्रेष्ठ और
सबसे बड़ा है। प्रा. सब्बेसुं अंगोवंगाइसुं सुत्तेसु पंचमं भगवईअंग सिटु वड्डयरं च अस्थि ।
समास विग्रह :- अंगाइं च उवंगाइं च अंगोवंगाई । अंगोवंगाई आइम्मि जेसु ताई अंगोवंगाइई, तेसु अंगोवंगाइसुं (द्वन्द्व-बहुव्रीहिः)।
भगवई च्चिय अंगं भगवईअंग (कर्मधारयः) । सं. सर्वेष्वङ्गोपाङ्गादिषु सूत्रेषु पञ्चमं भगवत्यङ्ग, श्रेष्ठं बृहत्तरं चाऽस्ति । 8. हि. चौंसठ इन्द्र मेरुपर्वत पर तीर्थंकर का जन्ममहोत्सव करते हैं । प्रा. चउसट्ठी इंदा मेरुम्मि तित्थयरस्स जम्ममहूसवं करेन्ति ।
समास विग्रह :- जम्मणो महूसवो जम्ममहूसवो, तं जम्ममहूसवं
(षष्ठीतत्पुरुषः)। सं. चतुःषष्टिरिन्द्रा मेरौ तीर्थकरस्य जन्ममहोत्सवं कुर्वन्ति । 9. हि. सिद्ध भगवन्त आठ कर्मों से रहित होते हैं। प्रा. सिद्धा भयवंता अट्ठकम्मरहिया हवन्ति ।
समास विग्रह :- अट्ठाइं च ताई कम्माइं अट्ठकम्माइं । अट्ठकम्मेहिं
रहिया अट्ठकम्मरहिया (कर्मधारय-तृतीयातत्पुरुषौ) । सं. सिद्धा भगवन्तोऽष्टकर्मरहिताः भवन्ति । 10. हि. कुमारपाल राजा ने अठारह देशों में जीवदया का पालन करवाया
था। प्रा. कुमारवालो निवो अट्ठारससुंदेसेसुं जीवदयं पालावीअ ।
समास विग्रह :- जीवाणं दया जीवदया, तंजीवदयं (षष्ठीतत्पुरुषः)। सं. कुमारपालो नृपोऽष्टादशसु देशेषु जीवदयामपालयत् ।
7
-१४६