________________
प्रा. इमं मज्झ अत्थि, इमं च तुज्झ अत्थि, इइ लहुचेयाणं होइ, महप्पाणं तु सव्वं जगं अप्पकेरं चिय होइ ।
समास विग्रह :- लहुं चेयं जेसिं ते लहुचेया, तेसिं लहुचेयाणं (बहुव्रीहिः) ।
महंतो अप्पा जेसिं ते महप्पाणो, तेसिं महप्पाणं (बहुव्रीहिः) ।
सं. इदं मम अस्ति, इदं च तवाऽस्ति इति लघुचेतसां भवति, महात्मानां
1
तु सर्वं जगद् आत्मीयं चैव भवति ।
14. हि. तू कहता है कि यह पुस्तक मेरी है और तेरा मित्र कहता है कि यह पुस्तक उसकी है, तो तुम्हारे में सत्यवादी कौन है ?
प्रा. तुं कहेसि इमं पुत्थयं मम अत्थि, तव मित्तं च कहेइ अमुं पुत्थयं तस्स अत्थि, ता तुम्हेसु सच्चवओ को अत्थि ? |
समास विग्रह :- सच्चं च्चिय वयं जस्स सो सच्चवओ (बहुव्रीहिः) । सं. त्वं कथयसि, इदं पुस्तकं ममाऽस्ति, तव मित्रं च कथयति, अदः पुस्तकं तस्याऽस्ति, ततो युवयोः सत्यव्रतः कोऽस्ति ? | 15. हि. उस मनुष्य ने इन बालकों को और उन बालिकाओं को सभी फल
दे दिये ।
प्रा. सो जणो इमेसि बालाणं अमूणं च कन्नगाणं सव्वफलाई दाहीअ । समास विग्रह :- सव्वाइं च ताइं फलाई सव्वफलाई (कर्मधारयः) । सं. सः जन एभ्यो बालेभ्यः, अमूभ्यश्च कन्यकाभ्यः सर्वफलान्यददत् । 16. हि. राजा एकाएक बोला कि वे मनुष्य कौन हैं ? कहाँ से आये हैं ? और
मेरे पास उनका क्या काम है ?
प्रा. राया सहसा बोल्लीअ, इमे जणा के संति ? कत्तो आगच्छन्ति ? मम समीवे तेसिं किं कज्जं अस्थि ? |
सं. राजा सहसाऽब्रवीद्, इमे जनाः के सन्ति ?, कुत आगच्छन्ति, मम समीपे तेषां किं कार्यमस्ति ? ।
१३६