________________
8. प्रा. चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ ।
समास विग्रह :- बहु फलं जम्मि सो बहुफलो (बहुव्रीहिः)। सं. तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । हि. मन्त्र तो दूर रहो, आपको (किया हुआ) प्रणाम भी अत्यधिक
फलवाला होता है। 9. प्रा. न मं मोत्तुं अन्नो उचिओ इमीए, ता मुंच एयं, जुद्धसज्जो वा
होहि ।
समास विग्रह :- जुद्धाय सज्जो जुद्धसज्जो (चतुर्थीतत्पुरुषः) । सं. न मां मुक्त्वाऽन्य उचितोऽस्यास्तस्माद् मुञ्चैतां, युद्धसज्जो वा
भव । हि. मेरे सिवाय अन्य इस (स्त्री) के लिए योग्य नहीं है, अतः इसको
छोड़ दे अथवा युद्ध के लिए सज्ज बन । 10. प्रा. साहूहिं वुत्तं जइ ते अइनिबंधो, तो संघसहिए अम्हे मेरुम्मि नेऊण
चेइयाइं वंदावेह, तीए (देवीए) भणियं, तुम्हे दो जणे अहं देवे तत्थ वंदावेमि । समास विग्रह :- संघेण सहिआ संघसहिआ, ते संघसहिए ।
(तृतीयातत्पुरुषः)। सं. साधुभ्यामुक्तं, यदि तेऽतिनिर्बन्धस्ततः संघसहितौ नौ मेरौ नीत्वा
चैत्यानि वन्दय, तया (देव्या) भणितं , युवां द्वौ जनौ अहं देवान्
तत्र वन्दयामि । हि. दो साधुओं ने कहा कि "जो तुम्हारा अत्याग्रह है तो संघसहित हम
दोनों को मेरुपर्वत पर ले जाकर परमात्मा को वन्दन करवाओ" देवी ने कहा कि मैं तुम दोनों को वहाँ (मेरुपर्वत पर) परमात्मा को
वन्दन करवाती हूँ। 11. प्रा. अम्हेहिं कालगएहिं समाणेहिं परिणयवए अणगारियं पव्वइहिसि ।
समास विग्रह :- कालं गया कालगया तेहिं कालगएहिं (द्वितीयातत्पुरुषः)। परिणयं य एअं वयं परिणयवयं, तम्मि परिणयवए (कर्मधारयः) ।
नत्थि अगारो जस्स सो अणगारो (नार्थे बहुव्रीहिः) । सं. अस्मासु कालगतेषु सत्सु परिणतवया अनगारितां प्रव्रजिष्यसि ।
१२९
-
Bी