________________
परो य एओ लोयो परलोयो । परलोयत्तो भयं परलोयभयं (कर्मधारय
पश्चमीतत्पुरुषौ)। सं. संयमधनानां साधूनां परलोकभयं नाऽस्ति । 11. हि. आहार, देह, आयुष्य और कर्मरहित सिद्ध भगवन्त अनन्तसुखवान
होते हैं। प्रा. अणाहारदेहाउसकम्मा सिद्धा भयवंता अणंतसुहा हवन्ति ।
समास विग्रह :- आहारो य देहो य आऊ य कम्मं य आहारदेहाउसकम्माणि (द्वन्द्वः) नत्थि आहारदेहाउसकम्माणि जेसिं ते अणाहारदेहाउसकम्मा (नार्थबहुव्रीहिः)।
अणंतं सुहं जेसिं ते अणंतसुहा । (बहुव्रीहिः) । सं. अनाहारदेहाऽऽयुःकर्माणः सिद्धाः भगवन्तोऽनन्तसुखा भवन्ति । 12. हि. जो विधिअनुसार मन्त्रों की आराधना करता है, वह अवश्य फल
प्राप्त करता है। प्रा. जो जहविहिं मंताई आराहेइ, सो अवस्स फलं पावेइ ।
समास विग्रह :- विहिं अणइक्कमिय त्ति जहविहिं (अव्ययीभावः) । सं. यो यथाविधि मन्त्राण्याराधयति, सोऽवश्यं फलं प्राप्नोति । 13. हि. जो शक्ति का उल्लंघन किये बिना अहिंसा, संयम और तपरूपी
धर्म में उद्यम करता है, वह संसार समुद्र से तिर जाता है। प्रा. जो जहसत्तिं अहिंसासंजमतवधम्ममि उज्जमेइ, सो संसारसागराओ
तरेइ । समास विग्रह :- सत्तिं अणइक्कमीअ त्ति जहसत्तिं (अव्ययीभावः)। अहिंसा य संयमो य तवं य अहिंसासंयमतवाइं । ताइं च्चिअ धम्मो अहिंसासंयमतवधम्मो, तम्मि अहिंसासंयमतवधम्ममि । (द्वन्द्वकर्मधारयौ)।
संसारो एव सागरो संसारसागरों, तत्तो संसारसागराओ (कर्मधारयः)। सं. ये यथाशक्ति अहिंसासंयमतपोधर्मे उद्यच्छन्ति , ते संसारसागरात्तरन्ति । 14. हि. अज्ञानरूपी अन्धकार से अन्ध (प्राणी) को ज्ञान ही उत्तम अंजन है। प्रा. अन्नाणतिमिरंधाणं नाणं चेव उत्तमं अंजणं अत्थि ।
समास विग्रह :- अण्णाणं चिअ तिमिरं अण्णाणतिमिरं ।
-१२५