________________
समास विग्रह :- गंभीरा य एसा वाया गंभीरवाया ताए गंभीरवायाए (कर्मधारयः)। देवा य दाणवा य मणूसा य देवदाणवमणूसा, तेसिं परिसा देवदाणवमाणूसपरिसा, ताए देवदाणवमणूसपरिसाए (द्वन्द्वषष्ठीतत्पुरुषौ)। दंसणं य नाणं य चरितं य दंसणनाणचरित्ताई, ताइंदसणनाणचरिताई (द्वन्द्वः ) । नत्थि आहारो जम्मि तं अणाहारं, तं अणाहारं (नबहुव्रीहिः)।
मुक्खं य एयं पयं मुक्खपयं, तं मुक्खपयं (कर्मधारयः)। सं. तीर्थकरो गम्भीरवाचा समवसरणे देवदानवमनुष्यपर्षदि देशनां ददाति,
तां च श्रुत्वा भव्या जीवा दर्शनज्ञानचारित्राणि गृह्णन्ति , अनाहारं
च मोक्षपदं प्राप्नुवन्ति । 8. हि. हाथ में पुष्पवाली नगर की कन्याओं ने मनुष्यों में उत्तम राजा पर
पुष्पों की वृष्टि की। प्रा. पुष्फहत्थाओ पउरकन्नाओ जणुत्तमे रायंमि पुप्फवुद्धिं करीअ ।
समास विग्रह :- पुष्पाइं हत्थे जासिं ता पुष्पहत्थाओ (बहुव्रीहिः)। पउरा य एआ कन्नाओ पउरकन्नाओ (कर्मधारयः) । जणेसु उत्तमो जणुत्तमो, तम्मि जणुत्तमे (सप्तमी तत्पुरुषः) । पुप्फाणं वुट्टि पुष्फवुट्टि, तं पुप्फवुद्धिं (षष्ठी तत्पुरुषः) ।
पुष्पहस्ताः पौरकन्याः जनोत्तमे राज्ञि पुष्पवृष्टिमकुर्वन् । 9. हि. तीन भुवन में सभी जीवों से तीर्थंकर अनन्तरूपवान होते हैं। प्रा. तिहअणम्मि सबजीदेहिन्तो तित्थयरा अणंतरूवा हवन्ति ।
समास विग्रह :- तिण्हं भुवणाणं समाहारो तिहुअणं, तम्मि तिहुयणम्मि (समाहारद्विगुः)। सब्वे य एए जीवा सब्जीवा, तेहिन्तो सबजीवेहिन्तो (कर्मधारयः)।
अणंतं रूवं जेसिं ते अणंतरूवा (बहुव्रीहिः)। सं. त्रिभुवने सर्वजीवेभ्यस्तीर्थकरा अनन्तरूपाः भवन्ति । 10. हि. संयमरूपी धनवान साधुओं को परलोक का भय नहीं है। प्रा. संजमधणाणं साहूणं परलोयभयं नत्थि ।
समास विग्रह :- संजमो च्चिय धणं जेसिं ते संजमधणा, तेसिं संजमधणाणं (बहुव्रीहिः)।
-१२४