________________
धातु
तर सक्क )
चय । (शक्) = शक्तिमान होना | परि + हा (परि+धा) =धारण करना,
परि + धा) = पहिनना
| पूय। (पूजय) = पूजन करना चय (त्यज) = त्याग करना जग्ग् । (जागृ) = जागना बुक्क् (गण) = गर्जना करना, गाजना जागर
भर (भृ) = भरना जाय् (याच्) = मांगना
विराय (वि + राज) = शोभा देना ढिक्क् (गर्ज) = बैल का गर्जना
हिन्दी में अनुवाद करें1. जोहा सत्तूसु सत्याणि मेल्लिन्ति । 2. विज्जत्थिणो पभाए पुव्वं चिअ जग्गंति । 3. सीसा गुरुम्मि वच्छला हवंति । ' 4. पक्खिणो तरूसुं वसंति । 5. मुणिंसि परमं नाणमत्थि । 6. जओ हरी पाणिम्मि वज्जं धरेइ तओ लोआ तं वज्जपाणि त्ति वयंति । 7. सव्वण्णुणा जिणिंदेण समो न अन्नो देवो ।
सिद्धगिरिणा समं न अन्नं तित्थं । मेरुम्मि असुरा, असुरिंदा, देवा, देविंदा य पहुणो महावीरस्स जम्मस्स
महोसवं कुणन्ति । 10. पक्खीसु के उत्तमा संति । 11. अग्गिंसि पाओ वरं, न उण सीलेण विरहियाणं जीविअं । 12. साहूणं सच्चं सीलं तवो य भूसणमस्थि । 13. मूढा पाणिणो इमस्स असारस्स संसारस्स सरूवं न जाणिज्ज | 14. जं कल्ले कायव्वं तं अज्ज च्चिअ कायव्वं । 15. अमूसुं तरूसुं कवी वसति । 16. हे सिसु ! तं दहिंसि बहुं आसत्तो सि ।
8.
सव