________________
कीड् (क्रीड) कील्
=
=
क्रीड़ा करना,
=
धातु
गण् (गण) = गिनना
|नास् (नाशय् ) = नाश करना
गल् (गल्) गलना, सड़ना, नष्ट मन्न् (मन्-मन्य) = मानना, विचारना होना, समाप्त होना, झरना मग्ग् (मार्गय्) = ढूंढना, मांगना
|
दुह ) (दुह) = दोहना दोह /
डस् डंक मारना, हँसना बुक्कू } (भष्) = भौंकना
भस्
लिह् ) (लिह्) = चाटना
णिसज्ज् } (निमज्ज्) = डूबना
लेह
हिन्दी में
1.
अज्ज साहवो नयराओ विहरिस्सन्ति । 2. गोवाला पए धेणूओ दोहिहिन्ति । अहं सीसाणमुवएसं करिस्सं ।
3.
4.
मक्खिआ महुं लेहिस्सइ ।
5.
पारद्विणो अरण्णे वच्चिहिन्ते, तहिं च वीणाए झुणिणा हरिणीओ वसीकरिस्सन्ते, पच्छा य तांओ हिंसिहिरे ।
6.
तुं रणे जाज्जाहिसे, तया सिंघो चवेडाए पहरेहिए । लोदओ मोग्गरेण जणेण हणीअ ।
7.
8.
तुम्हे गुरु भत्तीए सेवेह, ताणं किवाए कल्लाणं भविस्सइ ।
9.
कन्नाओ अज्ज पहुणो पुरओ नच्चिस्सन्ति, गाणं च काहिन्ति ।
10. उज्जाणे अज्ज जाइस्सामो, तत्थ य सरंसि जायाइं सरोयाणि जिणिंदाणं
अच्चणाए गिण्हिहिस्सा ।
अनुवाद करें
11. अज्ज अहं तत्ताणं चिंताए रत्ति नेस्सं ।
12. तं कज्जं काहिसि तो दव्वं दाहं ।
13. कालिम्मि नरिंदा धम्मेण पयं न पालिहिरे ।
14. जइ सो दुज्जणो * होही, तया परस्स निंदाए तूसेहिइ ।
*
एक पद में कभी-कभी सन्धि होती है । (पा. 2.नि. 3)
उदा.
काहिइ-काही, होहिइ-होही, दाहिइ-दाही
११०