________________
7.
5. सुत्तस्स मग्गेण चरेज्ज भिक्खू । 6. जो गुरुकुले निच्चं वसेज्ज, सो सिक्खणं अरिहेइ ।
मुसावायं न वएज्जसि । 8. तुं नयं न चयिज्जे । 9. जइ तुम्हे विज्जत्यिणो अत्यि, तया सुहं चएह पढणे य उज्जमह । 10. अहं दुद्धं पासी, तुम्हे वि पिवेह । 11. तुब्भे साहूणं समीवं हियाइं वयणाइं सुणिज्जाह, अहंपि सुणामु । 12. भवाओ विरत्ताणं पुरिसाणं गिहे वासो किं रोएज्जा ? | 13. जइणं सासणं चिरं जयउ । 14. आइरिआ दीहं कालं जिणित् । 15. नायपुत्तो तित्थं पवट्टेउ । 16. तुं अकज्जं न कुणेज्जसु, सच्चं च वइज्जहि । 17. गुरूणं विणएण वेयावडिएण य नाणं पढे । 18. अत्थो च्चिअ परिवङ्घउ, जेण गुणा पायडा हंति । 19. जइ सिवं इच्छेह, तया कामेहिन्तो विरमेज्ज । 20. सज्जणे तुम्हे मा निन्देह । 21. पाणीणं अप्पकरं नाणं दंसणं चरित्तं च अत्थि, न अन्नं किं पि ? तओ
तेहिं चिय संसारा पारं वच्चेह । 22. सढेसु माइं वीससेज्जइ । 23. सज्जणेहिं सद्धिं विरोहं कया वि न कुज्जा । 24. हे ईसर ! अम्हारिसे पावे जणे रक्ख रक्खेहि । 25. पाणिवहो धम्माय न सिया । 26. कासइ न वीससे । 27. सच्चं पियं च परलोयहियं च वएज्जा नरा | 28. जइ न हज्जइ आयरिआ, को तया जाणिज्ज सत्थस्स सारं ? | 29. होज्जा जले वि जलणो, होज्जा खीरं पि गोविसाणाओ ।
अमयरसो वि विसाओ, न य पाणिवहा हवइ धम्मो ||1|| 30. वरिसंतु घणा मा वा, मरंतु रिउणो अहं निवो होज्जा ।
सो जिणउ परो भज्जउ, एवं चिंतणमवज्झाणं ||2|| 31. गुणिणो गुणेहिं विहवेहि, विहविणो होंतु गव्विआ नाम ।
दोसेहि नवरि गव्वो, खलाण मग्गो च्चिअ अउव्वो ।।3।।
- -