________________
आओ संस्कृत सीखें
4.
यौमि
यौषि
यौति
अयवम्
अयौः
अयौत्
युयाम्
युया:
युयात्
यवान
यहि
यौतु
53
यु धातु के परस्मैपदी रूप
वर्तमाना
युव:
युथः
युतः
स्वीमि - स्तौमि
स्वीषि - स्तौषि
स्वीति - स्तौति
ह्यस्तनी
अयुव
अयुतम्
अयुताम्
विध्यर्थ
युयाव
युयातम्
युयाताम्
आज्ञार्थ
यवाव
युतम्
युताम्
रु+
रु + ई + ति =
यवाम
युत
युवन्तु
व्यंजन से प्रारंभ होनेवाले वित् प्रत्ययों पर तु, रु, स्तु धातु के बाद विकल्प से ई आता है ।
उदा.
युमः
युथ
युवन्ति
रवीति, रौत
स्तु धातु के परस्मैपदी रूप
वर्तमाना
स्तुवः
स्तुथः
स्तुत:
अयुम
अयुत
अयुवन्
युयाम
युयात
युयुः
स्तुमः
स्तुथ
स्तुवन्ति