________________
आओ संस्कृत सीखें
करोमि
करोषि
करोति
अकरवम्
अकरोः
अकरोत्
कुर्याम्
कुर्याः
कुर्यात्
करवाणि
कुरु
करोतु
कुर्वे कुरुषे
कुरुते
अकुर्वि
अकुरुथाः
अकुरुत
कुर्वीय
कुर्वीथा:
कुर्वीत
कृ
के परस्मैपदी रूप
वर्तमाना
कुर्वः
कुरुथ:
कुरुत:
अकुर्व
अकुरुतम्
अकुरुताम्
कुर्याव
कुर्यातम्
कुर्याताम्
कुर्वहे
कुर्वाथे
कुर्वाते
35 ७
विध्यर्थ
नी
आज्ञार्थ
करवाव
कुरुतम्
कुरुताम् आत्मनेपदी के रूप
वर्तमाना
अकुर्वहि
अकुर्वाथाम्
अकुर्वाताम्
ह्यस्तनी
कुर्वीवहि
कुर्वीयाथाम्
कुर्वीयाताम्
विध्यर्थ
कुर्मः
कुरुथ
कुर्वन्ति
अकुर्म
अकुरुत
अकुर्वन्
कुर्याम
कुर्यात
कुर्युः
करवाम
कुरुत
कुर्वन्तु
कुर्महे
कुरुध्वे
कुर्वते
अकुर्महि
अकुरुध्वम्
अकुर्वत
कुर्वीमहि
कुर्वीध्वम्
कुर्वीरन्