________________
आओ संस्कृत सीखें
1343
तन्वे तनुषे
तनुध्वे
आत्मनेपदी
वर्तमाना तन्वहे, तनुवहे तन्महे, तनुमहे तन्वाथे तन्वाते
तन्वते
ह्यस्तनी अतन्वि अतन्वहि, अतनुवहि अतन्महि, अतनुमहि अतनुथाः अतन्वाथाम्
अतनुध्वम् अतनुत अतन्वाताम्
अतन्वत
विध्यर्थ तन्वीय तन्वीवहि
तन्वीमहि तन्वीथाः तन्वीयाथाम्
तन्वीध्वम् तन्वीत तन्वीयाताम्
तन्वीरन् ___ आज्ञार्थ तनवै तनवावहै
तनवामहै तन्वाथाम्
तनुध्वम् तनुताम तन्वाताम्
तन्वताम्
कृ धातु कृ+उ+ति (पाठ 1 नियम से) कट् + उ + ति कर+ओ+ति = करोति ।
कृ+उ+तस् = कर् + उ + तस् । 3. अवित् शित् प्रत्ययों पर कृ धातु के अ का उ होता है।
कुर् + उ + तस् = कुरुतः, कुर्वन्ति, कुरुते 4. व् और म् से प्रारंभ होनेवाले अवित् प्रत्ययों पर तथा य से प्रारंभ होनेवाले
प्रत्ययों पर कृ धातु के विकरण प्रत्यय उ का लोप होता है ।
उदा. कुर्वः, कुर्मः, कुर्यात् । टिप्पणी : आठवें गण में हि का लोप सब जगह होगा ।
तनुष्व