________________
आओ संस्कृत सीखें
11. महतां स्वयमेव गुणाः प्रादुर्भवन्ति । 12. अये ! को नु खल्वयं बाल: प्रक्रीडितुं सिंह-शिशुं बलात्कारेण कर्षति? 13. आर्त्त-त्राणाय वः शस्त्रं न प्रहर्तुमनागसि । 14. अर्थानामर्जने दुःखमर्जितानां च रक्षणे । 15. भवाम्भोधौ भ्रमामि चेत् तत्कः पुरुषकारो मे ? 16. शरत्काल इव प्रात:कालोऽयं ज़म्भतेऽधुना । 17. मौनमालम्बसे पुत्रि ! हेतुना येन शंस तम् । 18. मनोरथाय नाशंसे किं बाहो ! स्पन्दसे वृथा ? 19. भव हृदय ! साभिलाषं संप्रति संदेह-निर्णयो जातः । 20. आशङ्कसे यदग्नि तदिदं स्पर्शक्षम रत्नम् ।। 21. भगवन्तः! सहध्वं तत् प्रमादाचरणं मम । 22. 'सर्वंसहा महान्तो हि सदा सर्वंसहोपमा: ।। 23. पर्यन्तो लभ्यते भूमेः, समुद्रस्य गिरेरपि । 24. न कथञ्चिन्महीचस्य चित्तान्तः केनचित् क्वचित् ।। 25. याचमान-जन-मानस-वृत्तेः, पूरणाय बत जन्म न यस्य । 26. तेन भूमिरतिभारवतीयं, न द्रुमै न गिरिभि न समुद्रैः ।।
टिप्पणी: 1. सम् + गच्छ् अकर्मक हो तो आत्मनेपदी होता है, सङ्गच्छते । 2. न विद्यते आग: यस्मिन् स अनागाः तस्मिन् । 3. स्पर्शाय क्षमम् = स्पर्शक्षमम् । 4. सर्वं सहन्ते इति सर्वंसहाः । 5. सर्वं सहाया: उपमा येषां ते = सव सहोपमाः ।