SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 2782 चन्दनदास:- न जानामि । चाणक्यः- (स्मितं कृत्वा) कथं न ज्ञायते नाम, भोः श्रेष्ठिन! शिरसि भयमतिदूरे तत्प्रतीकारः। चन्दनदासः- (स्वगतम्) उपरि घनं घनरटितं दूरे, दयिता किमेतदापतितम् । हिमवति दिव्यौषधयः, शीर्षे सर्पः समाविष्टः ।। अस्त्युज्जयिनीवर्त्मनि प्रान्तरे महान् पिप्पलीवृक्षः। तत्र हंसकाको निवसतः । कदाचिद् ग्रीष्मसमये परिश्रान्तः कश्चित्पथिकस्तत्र तरुतले धनु:काण्डं संनिधाय सुप्तः । क्षणान्तरे तन्मुखाद् वृक्षच्छायापगता। ततः सूर्यतेजसा तन्मुखं व्याप्तमवलोक्य कृपया तवृक्षस्थितेन हंसेन पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता। तता निर्भरनिद्रासुखिना तेनाऽध्वन्येन मुखव्यादानं कृतम् । अथ परसुखमसहिष्णुः स्वभावदौर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावदसौ पान्थ उत्थायोर्ध्वं निरीक्षते तावत्तेनावलोकितो हंसः, काण्डेन हत्वा व्यापादितः । अत उच्यते, दुर्जनेन समं न स्थातव्यम्। खलः करोति दर्वत्तं, नूनं फलति साधुषु । दशाननो हरेत्सीता, बन्धनं स्यान्महोदधेः ।। आचार्य-हेमचन्द्रीय-साङ्ग-शब्दानुशासनात् । विदषा शिवलालेन, रचितेयं प्रवेशिका ।। गजव्योमनभोहस्त-मिते वैक्रम-वत्सरे । अणहिलपुरे नाम, पत्तने पूर्णतामगात् ।। श्रीमद्गुर्जरदेशेऽणहिलपुरपत्तने श्रीसिद्धराजराज्ये आचार्य -श्रीहेमचन्द्रसूरीश्वरविरचितसिद्धहेमचन्द्राभिधानसाङ्गशब्दानुशासनं समाश्रित्याणहिलपुरपत्तनाद् द्वादशगव्यूतिमिते दूरे उत्तरपश्चिमे दिग्विभागे वर्णासनदीतीरस्थश्रीजामपुरग्रामवास्तवश्राद्धवर्य-श्रीनेमचन्द्रश्रेष्ठि-सुश्राविका-श्रीरतिदेवीतनुज शिवलालेन महेशाने श्रीयशोविजयजैन-संस्कृत-पाठशालायां दशाब्दी यावद् धर्मशास्त्रन्याय - व्याकरणालङ्कारशास्त्राण्यभ्यस्य तत्रैव च तानि शास्त्राण्यभ्यासयता सता विक्रमसंवत् २००१ वर्षे प्रथमा हैमसंस्कृतप्रवेशिका रचयितुं प्रारब्धा, ततः २००४ वर्षेऽणहिलपुरपत्तने समागत्य तत्र निवासं कुर्वता २००५ वर्षे समाप्ति नीता। तदनन्तरं चेयं द्वितीया प्रवेशिका विरचय्य २००८ वर्षे समाप्तिं नीता । एतावता यत्र सिद्धहेमव्याकरणसमवतारस्तत्रैव हैमसंस्कृतप्रवेशिका-समवतारस्संजातः ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy