SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 7. व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर ! । क्षेमेण कृत्वा तां शीघ्र -मागच्छेरस्मदाशिषा ।। मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः । 9. चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ।। 10. असौ धन: सार्थवाहो वसन्तपुरमेष्यति । ये केऽप्यत्र यियासन्ति ते चलन्तु सहामुना ॥ 11. सर्वथा निर्जिगीषेण भीतभीतेन चागसः । त्वया जगत्त्रयं जिग्ये महतां काऽपि चातुरी ॥ 12. क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् । गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ।। 13. न पिबामि तृषार्त्तोऽपि न च भुजे बुभुक्षितः रात्रावपि न सुप्तोहं धनोपार्जन - लोलुपः ।। 14. संपुत्रादि - परिवारो राजा दशरथोऽपि तम । गत्वा ववन्दे शुश्रूषु र्देशनां निषसाद च ।। 15. यथा भक्तिं चिकीर्षौ आत्मभावस्तथा जिघांसावपि कर्तव्यः । 8. 262 16. स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया । 17. धिग् धिग् मुमूर्षुरेवाहमकार्षं कर्म गर्हितम् । 18. आदिशतु कुमार: सर्वमेवानुक्रमेण, किं तत्पत्रकम् ? केन प्रेषितम् ? कस्य वा प्रेषितम् ? किमत्र कार्यं विविक्षितम् ?
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy