________________
आओ संस्कृत सीखें
7. व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सुन्दर ! । क्षेमेण कृत्वा तां शीघ्र -मागच्छेरस्मदाशिषा ।। मात्रयाऽप्यधिकं किञ्चिन्न सहन्ते जिगीषवः । इतीव त्वं धरानाथ ! धारानाथमपाकृथाः । 9. चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ।। 10. असौ धन: सार्थवाहो वसन्तपुरमेष्यति ।
ये केऽप्यत्र यियासन्ति ते चलन्तु सहामुना ॥ 11. सर्वथा निर्जिगीषेण भीतभीतेन चागसः ।
त्वया जगत्त्रयं जिग्ये महतां काऽपि चातुरी ॥ 12. क्रियाविरहितं हन्त ज्ञानमात्रमनर्थकम् ।
गतिं विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ।। 13. न पिबामि तृषार्त्तोऽपि न च भुजे बुभुक्षितः रात्रावपि न सुप्तोहं धनोपार्जन - लोलुपः ।। 14. संपुत्रादि - परिवारो राजा दशरथोऽपि तम । गत्वा ववन्दे शुश्रूषु र्देशनां निषसाद च ।।
15. यथा भक्तिं चिकीर्षौ आत्मभावस्तथा जिघांसावपि कर्तव्यः ।
8.
262
16. स्वजनानित आसन्नान्दिदृक्षे युष्मदाज्ञया ।
17. धिग् धिग् मुमूर्षुरेवाहमकार्षं कर्म गर्हितम् ।
18. आदिशतु कुमार: सर्वमेवानुक्रमेण, किं तत्पत्रकम् ?
केन प्रेषितम् ? कस्य वा प्रेषितम् ? किमत्र कार्यं विविक्षितम् ?