SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 2485 पूर्वमहः = पूर्वाह्णः । अपराह्नः । मध्याह्नः । सायाह्नः । द्वे अहनी जातस्य द्वयनजातः । . अहः अतिक्रान्ता = अत्यह्नी कथा । 29. संख्यात, एक पुण्य, वर्षा, दीर्घ और उपर्युक्त सर्व आदि शब्दों के बाद रात्रि हो तो ऐसे तत्पुरुष से अ होते हैं । उदा. संख्यातरात्रः । एकरात्रः । पुण्या चासौ रात्रिश्च = पुण्यरात्रः । वर्षाणां रात्रिः = वर्षारात्रः । दीर्घरात्रः । सर्वरात्रः । रात्रेः पूर्वम् = पूर्वरात्रः । अर्धरात्रः । द्वयोः रात्र्योः समाहारः = द्विरात्रम् । रात्रिमतिक्रान्तः = अतिरात्रः । 30. अन्नन्त और अहन् अंत समाहार द्विगु से अ (अट्) होता है । पञ्चानां तक्ष्णाम् समाहारः = पञ्चतक्षी (स्त्री), पञ्चतक्षम् (नपुं.) सप्तानां अह्नाम् समाहार : सप्ताहः (पुं.) द्वयोरह्नोः समाहारः द्वयहः । शब्दार्थ अनिल = पवन (पुंलिंग)| प्लव = कूदना (पुंलिंग) अरिष्टनेमि = 22वें तीर्थंकर (पुंलिंग)| प्लवग = बंदर (पुलिंग) अग्निरथ = आगगाडी (पुंलिंग)| मञ्च = पलंग (पुंलिंग) अरिष्ट = अशुभ, पाप (नपुं.लिंग)| मलय = पर्वत का नाम (पुंलिंग) अर्घ = पूजा की सामग्री (पुंलिंग)| यदु = यदुराजा (पुंलिंग) आङगलदेश = युरोप (पुंलिंग)| यष्टि = लाठी (स्त्री लिंग) कक्ष = सुखावन (पुंलिंग)| वृन्दारक = देव (पुंलिंग) पूर = समूह (पुंलिंग)| सुहृद् = मित्र (पुंलिंग) जयंत = इन्द्र का पुत्र (पुंलिंग)| श्यामल = काला (पुंलिंग) धुसद् = देव (पुंलिंग) हुताशन = आग (पुंलिंग) निमेष = आंख का पलकारा (पुंलिंग)| क्षीरकण्ठ = बालक । (पुंलिंग) पटल = समूह (पुंलिंग)| आली = श्रेणी (स्त्री लिंग)
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy