SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1247 मुण्डश्चासौ यवनश्च = यवनमुण्डः । (विशेष्य पूर्वनिपात) शाकप्रियः पार्थिवः = शाकपार्थिवः। घृतप्रधाना रोटिः = घृतरोटिः । एकाधिका दश = एकादश । एवं द्वादश । गुडमिश्रा धाना = गुडधानाः । अश्वयुक्तो रथः = अश्वरथः । श्री वीरः (मध्यमपद विलोपी) मुखम् एव चन्द्रः = मुखचन्द्रः । स्नेहतन्तुः । प्रेम एव लतिका = प्रेमलतिका । (अवधारण तत्पुरुष) दण्ड एव पाथ = दण्ड पाथ, दंड समान सरल मार्ग । वज्रकायः । तृतीयः भाग = त्रिभागः । अन्यो देश: = देशान्तरम् । आपात एव = आपातमात्रम् । समासान्त 24. ऋच्, पुर्, पथिन्, अप् और धुर् अंतवाले किसी भी समास से अ होता है । ऋचोऽधर्म = अर्धर्चः । ऋचः = समीपम् उपर्चम् ।। श्रियाः पू: = श्रीपुरम् । जलस्य पन्थाः = जलपथः । मोक्षपथः । विशालाः पन्थानः यस्मिन् = विशालपथम् नगरम् । बहव आपो यस्मिन् = बह्वप तडागम् । राज्यस्य धू: = राज्यधुरा । महती धूरस्य = महाधुरं शकटम् । 25. गो अंतवाले तत्पुरुष से अ (अट्) होता है । राज्ञो गौः = राजगवः, राजगवी । पञ्चानां गवांनां समाहारः = पञ्चगवम् । 26. राजन् और सखि अंतवाले तत्पुरुष से अ (अट्) होता है । देवानां राजा = देवराजः । महाश्चासौ राजा च = महाराजः । राज्ञः सखा = राजसखः । 27. अहन् अंतवाले तत्पुरुष से अ (अट्) होता है । परमं च तद् अहश्च = परमाहः। उत्तमाहः (पुंलिंग) । पुण्यं च तद् अहश्च = पुण्याहम् । 28. सर्व शब्द से, अंशवाचक शब्द से, संख्यावाचक शब्द से और अव्यय के बाद अहन् शब्द हो तो ऐसे तत्पुरुष से अ (अट्) होता है । अहन् का अह्न आदेश होता है। अह्न आदेश पुंलिंग है । उदा. सर्वं अहः = सर्वाह्नः, सर्वाहण:
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy