________________
आओ संस्कृत सीखें
8. राज्येच्छुः स मृत्वा मिथिलायां महापुरि जनक - भार्याया गर्भे सुतोऽभवत् ।
9. जडानामुदये हन्त ! विवेक: कीदृशो भवेत् । 10. इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडा: ।
इन्द्रियै र्न जितो योऽसौ धीराणां धुरि गण्यते ।। 11. भास्वन्तं सवितारं तं विनाऽहरपि शर्वरी ।
153
जाता यन्मे तमोजालैः किलान्धाः सकला दिशः ।। 12. गीर्षु चेतःसु च स्वच्छा महत्सु वरिवस्यकाः । धूषूचितासु च दृढा राजद्वार्षु नरा इह ।।
नोट : 1. अनुगच्छति इति अनुगः ।
2.
अ (टक्) प्रत्यय टित् है ।
3. टित् प्रत्ययांत नामों को स्त्री लिंग में ई (ङी) प्रत्यय होता है ।