SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 8. राज्येच्छुः स मृत्वा मिथिलायां महापुरि जनक - भार्याया गर्भे सुतोऽभवत् । 9. जडानामुदये हन्त ! विवेक: कीदृशो भवेत् । 10. इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडा: । इन्द्रियै र्न जितो योऽसौ धीराणां धुरि गण्यते ।। 11. भास्वन्तं सवितारं तं विनाऽहरपि शर्वरी । 153 जाता यन्मे तमोजालैः किलान्धाः सकला दिशः ।। 12. गीर्षु चेतःसु च स्वच्छा महत्सु वरिवस्यकाः । धूषूचितासु च दृढा राजद्वार्षु नरा इह ।। नोट : 1. अनुगच्छति इति अनुगः । 2. अ (टक्) प्रत्यय टित् है । 3. टित् प्रत्ययांत नामों को स्त्री लिंग में ई (ङी) प्रत्यय होता है ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy