________________
आओ संस्कृत सीखें
99
नसः
हृन्दि
99
असानि
आदेश के रूप
द्विती. बहुवचन तृती. एकवचन तृ. द्विवचन सप्तमी एकवचन स.
दतः
दता
दति
दत्सु
नसा
नसि
नःसु, नस्सु
हृदा
हृदि
हृत्सु
अस्ना
अस्नि-अस
अससु
यूष्णा
यूष्णि यूषणि
यूषसु
दोष्णा
दोष्णि, दोषणि दोषसु
यूष्णः
दोष्णः
Note : 1.
2.
अनडुह् = बैल
अनेहस् = काल
=
अम्बुधि : अर्यमन् = सूर्य
समुद्र
निश् + भ्याम = निज्भ्याम् (प्रथमा पाठ)
निश् + सु = निज्+सु, निच् + सु निच्+शु, निच्छु निच्शु ।
शब्दार्थ
(पुंलिंग) | पूषन् = सूर्य
(पुंलिंग) मघवन् = इन्द्र
मथिन् = रवैया
मरु = मारवाड देश
उशनस् = शुक्र
ऋभुक्षिन् = इन्द्र
कलि
119
= कलह
यकृत् का यकन् ।
शकृत् का शकन् ।
द्वीप = द्वीप
दोस् = हाथ
पथिन् = मार्ग
पदाति = पैदल सैन्य
पुरुदंशस् = इन्द्र पुंस् = पुरुष
दद्भ्याम्
नोभ्याम्
हृद्भ्याम्
असभ्याम्
यूषभ्याम्
दोषभ्याम्
(पुंलिंग)
(पुंलिंग)
(पुंलिंग) युवन् = युवक
यूष
(पुंलिंग) (पुंलिंग)
विपर्यय = विपरीत
(पुंलिंग) शिखिन् = अग्नि
(पुंलिंग) श्वापक = चांडाल
= उकाला
बहुवचन
(पुंलिंग) श्वन् = कुत्ता (पुंलिंग) सहाय = सहायक (पुंलिंग) स्कंध = कंधा
(पुंलिंग) अनडुही = गाय
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(पुंलिंग)
(स्त्रीलिंग)