SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 18. धर्मार्थ रस - गृद्धया वा मांसं खादन्ति ये नराः । निघ्नन्ति प्राणिनो वा ते पच्यन्ते नरकाग्निना ।। 19. अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहु र्मूढ - चेतसम् ।। 20. असौ मुनि महायोगी पुण्यराशिरिवाङ्गवान् । या हतो 'हताशेन क्व यामि करवाणि किम् ।। 21. त्वां प्रपद्यामहे नाथं त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किमु कुर्महे || 22. उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा भङ्ग - भीरुणा ।। 23. आशास्यमानः सकलै र्लोकैः स्फारित - लोचनैः । दिने दिने रविरिव प्रयाणमकरोद्धनः ।। 24. धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थिति-हेतव: । तान्निघ्नता किं न हतं, रक्षता किं न रक्षितम् ॥ टिप्पणी : 84 1. धर्मः अर्थः (प्रयोजनम्) यस्मिन् (कर्मणि) तत् तथा । (क्रिया विशेषण). तेन । 2. हता आशा यस्य स हताश:
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy