________________
आओ संस्कृत सीखें
83
हिन्दी में अनुवाद
करो
आसतामिहैव मुहूर्त्तमेकं भवन्तः ।
हत हत उपसर्पतोपसर्पत गृह्णीत गृह्णीत । अध्यास्त' रथमेकोऽपि तृणवद्गणयन्परान् ।
:
1.
2.
3.
4. किमु वत्स ! न वेत्सि वत्सलां जननीम् ।
5. तृष्णां छिन्धि क्षमां भज मदं जहि सत्यं ब्रूहि । 6. अयशः प्रमार्धुमिच्छामि ।
7. श्रेष्ठिन् ! स्वागतमिदमासनमास्यताम् ।
8. मूर्ख द्वेष्टि न पण्डितम् ।
9. गृहिणी गृहमुच्यते ।
10. किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः ।
11. शत्रौ मित्रे च समभावः समस्तलोकमार्द्र-दृष्ट्या प्रेक्षमाणो मितं प्रियं चाचक्षाणो मोक्षस्य मार्गे तिष्ठति ।
टिप्पणी :
12. यथा दावाग्निना तरुगणा दह्यन्ते तथा विषयासक्त्या मानुषो विनश्यति, यथा विषं तथा विषयान्दूरेण प्रमुच्य समाधिलीनेन चित्तेनाध्वम् ।
13. तं तपस्तेजसा दुस्सहं गुरुजनं प्रणमेति वयं भवन्तमाचक्ष्महे ।
14. भो भो राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
15. अस्मिन्नशोक - वृक्षमूले तावदास्तामायुष्यमान् यावदहमागच्छामि ।
16. पूर्वं भवनेषु क्षितिरक्षार्थं ये निवासमुशन्ति तेषां पश्चात्तरुमूलानि गृहाणि
भवन्ति।
17. भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
1. द्वितीया - एक मुहूर्त पर्यंत
2. अधि उपसर्ग से जुड़े शी, स्था तथा आस् धातु का आधार कर्म होता है, अतः यहाँ द्वितीया विभक्ति हुई है। खमध्यास्त