SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 83 हिन्दी में अनुवाद करो आसतामिहैव मुहूर्त्तमेकं भवन्तः । हत हत उपसर्पतोपसर्पत गृह्णीत गृह्णीत । अध्यास्त' रथमेकोऽपि तृणवद्गणयन्परान् । : 1. 2. 3. 4. किमु वत्स ! न वेत्सि वत्सलां जननीम् । 5. तृष्णां छिन्धि क्षमां भज मदं जहि सत्यं ब्रूहि । 6. अयशः प्रमार्धुमिच्छामि । 7. श्रेष्ठिन् ! स्वागतमिदमासनमास्यताम् । 8. मूर्ख द्वेष्टि न पण्डितम् । 9. गृहिणी गृहमुच्यते । 10. किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः । 11. शत्रौ मित्रे च समभावः समस्तलोकमार्द्र-दृष्ट्या प्रेक्षमाणो मितं प्रियं चाचक्षाणो मोक्षस्य मार्गे तिष्ठति । टिप्पणी : 12. यथा दावाग्निना तरुगणा दह्यन्ते तथा विषयासक्त्या मानुषो विनश्यति, यथा विषं तथा विषयान्दूरेण प्रमुच्य समाधिलीनेन चित्तेनाध्वम् । 13. तं तपस्तेजसा दुस्सहं गुरुजनं प्रणमेति वयं भवन्तमाचक्ष्महे । 14. भो भो राजन्नाश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । 15. अस्मिन्नशोक - वृक्षमूले तावदास्तामायुष्यमान् यावदहमागच्छामि । 16. पूर्वं भवनेषु क्षितिरक्षार्थं ये निवासमुशन्ति तेषां पश्चात्तरुमूलानि गृहाणि भवन्ति। 17. भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे । 1. द्वितीया - एक मुहूर्त पर्यंत 2. अधि उपसर्ग से जुड़े शी, स्था तथा आस् धातु का आधार कर्म होता है, अतः यहाँ द्वितीया विभक्ति हुई है। खमध्यास्त
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy