________________
आओ संस्कृत सीखें
5453 उदा. अरक्षत् शीलम् ।
अरक्षच्छीलम् । अरक्षच्शीलम् ।
परस्मैपदी रूप
जि = जय पाना (गण - 1) अजयम 'अजयाव
अजयाम अजयः अजयतम्
अजयत अजयत् अजयताम्
अजयन् नृत् = नाच करना (गण - 4) | अनृत्यम् । अनृत्याव । अनृत्याम | अनृत्यः
अनृत्यतम् । अनृत्यत अनृत्यत् अनृत्यताम्
अनृत्यन् सम् + ऋ = समृद्धहोना (गण-4) समाय॑म् । समााव । समााम समायः समाय॑तम् । समाऱ्यात समाय॑त् समाय॑ताम् समाऱ्यान्
इष् (इच्छ) इच्छा करना (गण-6) | ऐच्छम् ऐच्छाव
ऐच्छाम ऐच्छ: | ऐच्छतम्
ऐच्छत ऐच्छत् | ऐच्छताम् ऐच्छन्
चुर् = चोरी करना (गण - 10 परस्मैपदी) अचोरयम् । अचोरयाव । अचोरयाम अचोरयः । अचोरयतम् । अचोरयत अचोरयत् । अचोरयताम् अचोरयन्
अस् = होना (गण-2) आसम् आस्व
आस्म आसी: आस्तम्
आस्त आसीत् आस्ताम्
आसन्