________________
आओ संस्कृत सीखें
117
9.
न् कारांत नमो को स्त्री लिंग में ई (डी) प्रत्यय लगता है, परंतु मन् अंतवालों को ई (ङी) प्रत्यय नहीं लगता है ।
मायिन् + ई = मायिनी
10. ई (ङी) प्रत्यय लगने पर अन् के अ का लोप होता है ।
राजन् + ई = राज् + न् + ई राज् + ञ् + ई = राज्ञी
1.
2.
3.
4.
5.
6.
7.
संबोधन
राज्ञीम्
राज्ञ्या
राज्ञ्यै
राज्ञ्या:
राज्ञ्या:
राज्ञ्याम्
हे राज्ञि !
आत्मन् = आत्मा (पुंलिंग) मूर्धन् = मस्तक (पुंलिंग) राजन् = = राजा (पुंलिंग) कर्मन् = कर्म (नपुं. लिंग) जन्मन् = जन्म (नपुं. लिंग)
राज्ञी - रानी के रूप
राज्ञ्यौ
राज्ञ्यौ
मन्त्रिन् = मंत्री (पुंलिंग) योगिन् = योगी (पुंलिंग)
शशिन् = चंद्र (पुंलिंग) शिखरिन् = पर्वत (पुंलिंग)
राज्ञीभ्याम्
राज्ञभ्याम्
राज्ञीभ्याम्
राज्ञ्योः
राज्ञ्योः
:
हे राज्ञ्यौ
शब्दार्थ
अन् अंत
राज्य:
राज्ञी:
राज्ञीभिः
राज्ञीभ्यः
राज्ञीभ्यः
राज्ञीनाम्
राज्ञीषु
हे राज्ञ्यः
दामन् = माला (नपुं. लिंग) नामन् = नाम (नपुं. लिंग)
पर्वन् = पर्व (नपुं. लिंग) वेश्मन् = घर (नपुं. लिंग) सीमन् = सीमा (स्त्रीलिंग)
इन् अंत
हस्तिन् = हाथी (पुंलिंग) गुणिन् = गुणवान् (विशेषण)
भाविन् = होनेवाला (विशेषण) मायिन् = मायावी (विशेषण)