SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 117 9. न् कारांत नमो को स्त्री लिंग में ई (डी) प्रत्यय लगता है, परंतु मन् अंतवालों को ई (ङी) प्रत्यय नहीं लगता है । मायिन् + ई = मायिनी 10. ई (ङी) प्रत्यय लगने पर अन् के अ का लोप होता है । राजन् + ई = राज् + न् + ई राज् + ञ् + ई = राज्ञी 1. 2. 3. 4. 5. 6. 7. संबोधन राज्ञीम् राज्ञ्या राज्ञ्यै राज्ञ्या: राज्ञ्या: राज्ञ्याम् हे राज्ञि ! आत्मन् = आत्मा (पुंलिंग) मूर्धन् = मस्तक (पुंलिंग) राजन् = = राजा (पुंलिंग) कर्मन् = कर्म (नपुं. लिंग) जन्मन् = जन्म (नपुं. लिंग) राज्ञी - रानी के रूप राज्ञ्यौ राज्ञ्यौ मन्त्रिन् = मंत्री (पुंलिंग) योगिन् = योगी (पुंलिंग) शशिन् = चंद्र (पुंलिंग) शिखरिन् = पर्वत (पुंलिंग) राज्ञीभ्याम् राज्ञभ्याम् राज्ञीभ्याम् राज्ञ्योः राज्ञ्योः : हे राज्ञ्यौ शब्दार्थ अन् अंत राज्य: राज्ञी: राज्ञीभिः राज्ञीभ्यः राज्ञीभ्यः राज्ञीनाम् राज्ञीषु हे राज्ञ्यः दामन् = माला (नपुं. लिंग) नामन् = नाम (नपुं. लिंग) पर्वन् = पर्व (नपुं. लिंग) वेश्मन् = घर (नपुं. लिंग) सीमन् = सीमा (स्त्रीलिंग) इन् अंत हस्तिन् = हाथी (पुंलिंग) गुणिन् = गुणवान् (विशेषण) भाविन् = होनेवाला (विशेषण) मायिन् = मायावी (विशेषण)
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy