________________
.
2
आओ संस्कृत सीखें
1116 7. अन् अंतवाले नामों के अन् के पहले व्या म् अंतवाला संयुक्त व्यंजन हो तो अन् के
अ का लोप नहीं होता है । उदा. आत्मन् + अस् = आत्मनः
कर्मन् + ई = कर्मणी
परंतु मूर्धन् + अस् = मूर्ध्नः यहाँ व्या म् अंतवाला संयुक्त व्यंजन नहीं होने से लोप हो गया।
इन् अंतवाले नाम 8. इन अंतवाले नामों के न के पहले का स्वर, पुंलिंग प्रथमा एक वचन और नपुंसक लिंग में प्रथमा-द्वितीया बहुवचन के इ प्रत्यय पर ही दीर्घ होता है ।
पुंलिंग के रूप शशी शशिनौ शशिनः शशिनम् शशिनौ शशिनः शशिना शशिभ्याम् शशिभिः शशिने शशिभ्याम् शशिभ्यः शशिनः शशिभ्याम् शशिभ्यः शशिनः शशिनोः
शशिनाम् शशिनि | शशिनोः संबोधन हे शशिन् । शशिनौ | शशिनः
नपुंसक के रुप | 1. भावि
भाविनी | भावीनि भावि
भाविनी भावीनि | 3. | भाविना भाविभ्याम् | भाविभिः । | 4.
भाविभ्याम् । भाविभ्यः भाविनः भाविभ्याम् । भाविभ्यः भाविनः | भाविनोः | भाविनाम् भाविनि
भाविनोः भाविषु | संबोधन | हे भावि! भाविन् । भाविनी | भावीनि
5.
6.
1.
| शशिषु
भाविने
| 5.
| 7.