________________
आओ संस्कृत सीखें
495
पाठ-31 आज्ञार्थ-पंचमी परस्मैपदी-प्रत्यय
आनि
आव
आम
तम्
।
त
ताम्
आत्मनेपदी-प्रत्यय आवहै । इथाम् . | इताम्
कर्तरि रूप गम् (गच्छ) = जाना
आमहै। ध्वम् अन्ताम्
ताम्
|
गच्छानि
गच्छाव
गच्छ
गच्छाम गच्छत गच्छन्तु
गच्छतु
गच्छतम् गच्छताम् भाष = बोलना भाषावहै भाषेथाम् । भाषेताम्
भाषै
भाषस्व
भाषामहै भाषध्वम् भाषन्ताम्
भाषताम्
गम्यै
कर्मणि रूप
गम् गम्यावहै गम्येथाम् गम्येताम्
गम्यामहै
गम्यस्व
गम्यध्वम् गम्यन्ताम्
गम्यताम्