________________
धेनू
आओ संस्कृत सीखें
181
धेनु के रूप धेनुः
धेनवः धेनुम्
धेनूः धेन्वा
धेनुभ्याम् धेनुभिः धेन्वै, धेनवे .
धेनुभ्याम् धेनुभ्यः धेन्वाः धेनोः धेनुभ्याम् धेनुभ्यः
धेन्वाः धेनोः धेन्वोः धेनूनाम् | 7 | धेन्वाम, धेनौ । धेन्वोः | धेनुषु | संबोधन हे धेनो!
हे धेन ! हे धेनवः ! | 3. दीर्घ ईकारांत (ङी प्रत्ययांत) स्त्री लिंग नामों में प्रथमा एक वचन का प्रत्यय 0 है
नदी के रूप नदी नद्यौ
नद्यः | नदीम् | नद्यौ
| नदी: नद्या
नदीभ्याम् नदीभिः नद्यै
नदीभ्याम् नदीभ्यः नद्याः नदीभ्याम्
नदीभ्यः नद्याः नद्योः
नदीनाम् नद्याम् नद्योः संबोधन | हे नदि! हे नद्यौ! हे नद्यः !
नदीषु
1.
वध्वः
2. |
वधूः वधूम् वध्वा वध्वै
वधू के रूप
वध्वौ वध्वौ वधूभ्याम् वधूभ्याम्
वधूः। वधूभिः वधूभ्यः
4.