SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त पत्तयं सीहासणे, सोहासणवण्णओ सपरिवाराओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता । तेसिं णं दाराणं उत्तमागारा सोलसविहीहिं रयणेहिं उवसोहिया, तं जहा रयणेहि जाव रिट्ठेहिं । तेसि णं दाराणं उपिं अट्ठट्ठमंगलगा सज्झया जाव छत्ता इच्छत्ता, एवामेव सपुत्रावरेणं सुरियाभे विमाणे चत्तारि-दारसहस्सा भवंति त्ति अक्खायें । असोगवणे सत्तवण्णवणे पगवणे चूयगवणे, सुरियाभस्स विमाणस्स चउद्दिसिं पंचजोयणसयाई अबाहाए चत्तारि वणसंडा पन्नत्ता । तं जहापुरच्छिमेणं असेोगवणे, दाहिणेणं सत्तवण्णवणे, पञ्चत्थिमेणं चंपगवणे, उत्तरेणं चूयगवणे । ते णं वणसंडा साइरेगाई अद्धतेरस जोयणसयसहस्साइं आयामेणं, पंच-जोयणसयाई विक्खंभेणं, पत्तेयं पत्तेयं पागारपरिक्खित्ता किव्हा किण्हाभासा घणसंडवण्णओ । ३७ ३१ तेसिं णं वणसंडाणं अंत बहुसमरमणिजा भूमिभागा, से जहा नामए आलिंगपुक्खरे ति वा जाव नाणाविपंचवण्णेहिं मणीहिंय तणेहिं य उवसेोहिया । तेसि णं गंधा फासो नेवा हक्कम | "तेसिं णं भंते! तणाणं य मणीणं य पुव्वावरदाहिणुत्तरापहि वाएहिं मंदाणं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोहियाणं उदीरियाणं केरिसए सद्दे भव ? | गोयमा ! से जहा नामए सीयाए वा संदमाणीए वा रहस्स वा सछत्तस्स सज्झयस्स सघंटस्स सपडागरस सतारणवरस्स सनंदिघासस्स संखिखिणिहेमजालपरिवित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदाख्यायस्स सुसंपि "" ८८ द्धारगमंडलधुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णचरतुरगसुसंपउत्तस्स कुसलनरच्छेय सारहिसुसंपरंग हिस्से सरसयबत्तीस तोणपरिमंडियस्स सकंटकावयंसगस्स सचावस
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy