SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ रायपसेणियसुत्त रपहरणावरणभरियजुज्झसजस्स रायंगणंसि वा रायतेउरंसि वा रम्मसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्स वा नियट्टिजमाणस्स वा ओरालमणोण्णा कण्णमणनिव्वुइकरा सदा सवओ समंता अभिणिस्सवंति, भवेयारूवे सिया ? । नो इण? ससम । से जहाणामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारिसुसंपरिगहियाए चंदणकाणपरियट्टियाए पुधरत्तावरत्तकालसमयंसि मंद मंद वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकरा सद्दा सवओ समता अहिणिस्सर्वति, भवेयारूवे सिया ?। यो इण? समटे । से जहाणामए किन्नराण वा किंपुरिसाण वा महारगाण वा गंधव्वाण वा भद्दसालवणगयाणं वा नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगुहासमन्नागयाणं वा एगओ सन्निहियाणं समागयाणं सन्निसण्णाणं समुवविट्ठाणं पमुइयपक्कीलियाणं गीयरइगंधवहसियमणाणं गज्ज पज्ज कत्थं गेयं पयबद्धं पायबद्धं उक्खित्तायं पयत्तायं मंदाय रोइयावसाणं सत्तसरसमन्नागयं छदासविप्पमुकं एक्कारसालंकारं अट्टगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिट्ठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतल. ताललयगहसुसंपउत्तं महुरं समं सुललियमणोहरं मउयरिभियपयसंचारं सुणति वरचारुरूवं दिव्वं नर्से सज्जं गेयं पगीयाणं, भवेयारूवे सिया ?" "हंत सिया !"। ३२ तेसिंणं वणसंडाणं तत्थ तत्थ तहिं तहिं देसे देसे बहूओ खुड्डाखुड्डियाओ वा वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतियाओ बिलपंतियाओ अच्छाओ सहाओ
SR No.023121
Book TitleRai Paseniya Suttam Part 01
Original Sutra AuthorN/A
AuthorHiralal B Gandhi
PublisherHiralal B Gandhi
Publication Year1938
Total Pages300
LanguageEnglish
ClassificationBook_English & agam_rajprashniya
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy