________________
श्री समकीतविचारगर्षित-महावीर जिनस्त वन. (१७)
का छे, अथवा उपशम.क्षायोपशमिक अने लायक एम पण त्रण प्रकारे समकीत कर्तुं छे. ॥ ११ ॥ तें जिम भांख्यु तेतिम कीg,ते कारक तस खास तुज धर्मों परें रुचिथी रोचक, नहि किरिया अभ्यामरे ॥प्रा०स०॥:२ ____ अर्थ-हे प्रभु ! शास्त्रमा जेम तमे कहां छे तेमज जे करे तेने कारकसमकोत कहेवाय, अने शास्त्रमा कह्या प्रमाणे क्रिया करे नहि, पण फक्त रुचिमात्र पूर्ण होय, तेने रोचकसमकीत कहेवाय. कयुं छे के-यया यथा चाचरणं जिनोदितं । तथा तथा यत्र सति प्रवर्तते ॥ तदंगसम्यक्त्वमिदं प्रचक्षते । नथा विशुद्धः खलु कारकं जिनाः ॥१॥ विहितानुष्टानं प्रति-भावविशुद्धरतीवविमलायाः ॥ प्ररोवयतीति कृत्वा । रोचकमिदमाह सम्यक्त्वं २ ॥ १२ ॥ मिथ्यादृष्टिथको पण प.ते, धर्मकथादिक सारे । दीपकपरें परने दीपावे, ते दीपक उपचारं रे ॥प्रा०स०१३॥ __ अर्थ-पोते मिथ्यादृष्टि होय, अने अंगारमर्दकआचार्यनी माफक धर्मकथादिक संभलावीने वीजाओने दीपकनी माफक दीपावे, अर्थात् बोजाओने समकीत पमाडे तेने दीपकसमकीत कहेवाय, तेनुं बीजूं नाम व्यंजकसमकीत पण कहेवाय छे, तात्विकरीते आ समकोत नथी, मात्र उपचारथी का छे के-स्वयं मिथ्याष्टिस्तदपि च जनं धर्मकथया । मुहुः सम्यग्मार्ग नयति च हितं चैव वदति ॥ तदुक्तं सम्यक्त्वं ह्युपचरितवृत्त्या जिनमते । तथा धर्मादीनां प्रकटनतया व्यंजकमिति ॥१॥ पुनरप्युक्तं-विहियाणुटाणं पुण । कारगमिह रोयगं तु सद्दहणं । मिच्छद्दिट्टी दीवइ, जं तत्तो दीवगं तं तु ॥२॥१३॥ ते समकीत जिम फरस्युं जीवे, तिम तुज आगल दा । तुज आगम नय न्याय सुधोदधि-परमारथरस चालुं रे॥१४॥
अर्थ-हे प्रभु! आ संसारचक्रमा भमतां थकां आ जीवे जेवी 13