________________
८७१
८७२
८७३
८७४
८७५
८७६
८७७
८७८
८७९
८८०
८८१
'गाहौङ' विलोडने । गाहते। ग. १. आ.प. (वेटू)
અવગાહન કરવું, ડહોળવું, વલોવવું
गाह्
-
'ग्लहौङ्' ग्रहणे । ग्लहते । ग.१. आ.प. (वेटू)
ग्लह्
ગ્રહણ કરવું, લેવું, સ્વીકારવું
'वहुङ्' वृद्धौ । वंहते । ग. १. आ.प. (सेटू )
-
‘महुङ्' वृद्धौ । मंहते । ग.१.आ.प. (सेटू) वह् (वंह्), मह् (मंह्)
વધવું
'दक्षि' शैघ्ये च । दक्षते । ग.१. आ.प. (सेट् ) दक्ष् - उतावण ४२वी
'धुक्षि' सन्दीपनक्लेशनजीवनेषु । धक्षते । ग.१. आ.प. (सेटू ) 'धिक्षि' सन्दीपनक्लेशनजीवनेषु । धिक्षते । ग.१. आ.प. (सेटू) qa, fuæ - (9) ausį (2) xasi (3) maj
'वृक्षि' वरणे । वृक्षते । ग. १. आ.प. (सेटू ) वपुं, भेटवुं
वृक्ष्
'शिक्षि' विद्योपादाने । शिक्षते । ग. १. आ.प. (सेट) शिक्ष् - शिक्षा ग्रहए। ४२वी, भावु
'भिक्षि' याञ्चायाम् । भिक्षते । ग.१. आ.प. (सेट् ) भिक्ष् - भांगवु, यायचुं
'दीक्षि' मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । ग.१.आ.प. (सेटू)
दीक्ष्
(१) भुंडित थयुं, दीक्षा सेवी (२) यज्ञ ४२वो, याज्ञि જનોઇ પહેરાવવી (૩) નિયમ કરવો (૪) વ્રત લેવું
-
પહેલો ગણ : આત્મનેપદિ ધાતુઓ
81