________________
८५७
८५८
८५९
८६०
८६१
WW
८६२ ८६३ ८६४ ८६५
८६४
'ईहि' चेष्टायाम् । ईहते । ग.१.आ.प. (सेट) ईह् - येष्टा ४२वी. 'अहुङ्' गतौ । अंहते । ग.१.आ.प. (सेट) 'प्लिहि' गतौ । प्लेहते । ग.१.आ.प. (सेट) 'गर्हि' कुत्सने । गर्हते । ग.१.आ.प. (सेट) 'गल्हि' कुत्सने । गल्हते । ग.१.आ.प. (सेट) 'वर्हि' प्राधान्ये । वर्हते । ग.१.आ.प. (सेट) 'वल्हि' प्राधान्ये । वल्हते । ग.१.आ.प. (सेट) 'बर्हि' परिभाषणहिंसा-च्छादनेषु । बर्हते । ग.१.आ.प. (सेट) 'बल्हि' परिभाषणहिंसा-च्छादनेषु । बल्हते । ग.१.आ.प. (सेट) (अ) अह (अंह्), प्लिह् - ४j - मयु (ब) गर्ह, गल्ह् - निंदा ४२वी, amaj (क) वह, वल्ह् - प्राधान्य ५j - प्रमुष थj (ड) बर्ह, बल्ह - (१) भाष २५j (२) ४९ (3) isg 'वेहङ्' प्रयत्ने । वेहते । ग.१.आ.प. (सेट) 'जेहङ्' प्रयत्ने । जेहते । ग.१.आ.प. (सेट) 'वाहङ्' प्रयत्ने । वाहते । ग.१.आ.प. (सेट) वे, जेह, वाह् - भडेनत ४२वी, यत्न ४२वो 'द्राहङ्' निक्षेपे । दाहते । ग.१.आ.प. (सेट) द्राह - उभे२j 'ऊहि' तर्के । ऊहते । ग.१.आ.प. (सेट) ऊह् - 1 ४२वी, दीद. ४२वी
सिद्ध-हेमचन्द्रधातुपाठः ।
८६७
८६८
८७०
80