________________
॥ साधारणजिनभक्तिस्तोत्रम् ॥
કર્તા : ગણી હિતવર્ધન વિજય
ॐ नमोऽतीतदोषाय छिन्नवच्छद्मकर्मणे; ब्रह्मणे ब्रह्मरुपाय ब्रह्मस्थितिविधायिने
जैनेन्द्राय जिनेन्द्राय संसृतिवार्द्धितारिणे; भूर्भुवःस्वोऽधीशानाय चिन्मनःपरमात्मने ॥२॥
ह्रीं नमो देवदेवाय सम्यग्ज्ञानस्वयम्भुवे; अक्षभाजः परोक्षाय स्वात्मरूपाय तायिने.
साक्षराय यतीन्द्राय वागुत्पत्तिधरित्रये; आदिपुंसाय पात्राय निर्व्याबाधार्थसिद्धये
अत्यर्थाय स्वभावायाऽनस्त्रशस्त्राय शर्मणे । शुक्लध्यानाऽऽततत्त्वाय तत्त्वाऽतत्त्वनिदर्शिने
योगिने पारदर्शाय वाक्यातीतप्रभाविने; प्राप्ताऽनन्तचतुष्टाय पावनाय परात्मने
गोविन्दाय मुकुन्दाय विष्णवे जिष्णवे पुनः । वेधसे जागरुकाय तीर्थङ्कृते सहिष्णवे
॥१॥
उत्कृष्टब्रह्मचर्याय सिद्धिप्रेयसीप्रेयसे हितवर्धनसेव्याय त्रिदशेन्द्राय ते नमः
॥३॥
11811
॥५॥
॥६॥
11911
11211