SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६८७ 'कडुङ्' मदे । कण्डते । ग.१.आ.प. (सेट) कड् (कण्ड्) - A&t२ को _ 'खडुङ्' मन्थे । खण्डते । ग.१.आ.प. (सेट) खड् (खण्ड्) - टूzzi ४२१N, उन ४२j 'खुडुङ्' गतिवैकल्ये । खण्डते । ग.१.आ.प. (सेट) खुड् (खुण्ड्) - qist 33j, पोsuiyाणी यार डोवी 'कुडुङ्' दाहे । कुण्डते । ग.१.आ.प. (सेट) कुड् (कुण्ड्) - पण 'वडुङ्' वेष्टने । वण्डते । ग.१.आ.प. (सेट) 'मडुङ्' वेष्टने । मण्डते । ग.१.आ.प. (सेट) वड् (वण्ड्), मड् (मण्ड्) - वी2g 'भडुङ्' परिभाषणे । भण्डते । ग.१.आ.प. (सेट) भड् (भण्ड्) - पोल, पोल खोल ४२j 'मुडुङ्' मज्जने । मुण्डते । ग.१.आ.प. (सेट) मुड् (मुण्ड्) - 54j, relj 'तुडुङ्' तोडने । तुण्डते । ग.१.आ.प. (सेट) तुड् (तुण्ड्) - तो 'भुडुङ्' वरणे । भुण्डते । ग.१.आ.प. (सेट) भुड् (भुण्ड्) - १२j, भेट ६९७ 'चडुङ्' कोपे । चण्डते । ग.१.आ.प. (सेट) चड् (चण्ड्) - १५ ४२वो ६९८ 'द्राङ्' विशरणे । द्राडते । ग.१.आ.प. (सेट) પહેલો ગણ: આત્મપદિ ધાતુઓ
SR No.023118
Book TitleSiddha Hemchandra Dhatupath
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2016
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy