________________
६७४
६७५
६७६
६७७
६७८
६७९
६८०
६८१
६८२
६८३
६८४
६८५
६८६
66
'अटि' हिंसाऽतिक्रमयोः । अट्टते । ग. १. आ.प. (से2) अट्टू - (१) हावुं (२) अति भए। ४२ - उस्संघ
'एठि' विबाधायाम् । एठते । ग. १. आ.प. (सेटू)
'हेठि' विबाधायाम् । हेठते । ग.१.आ.प. (सेटू) एठ्, हेठ् - हु:जी थवुं, त्रास उपवो, जाधा पहोंयाडवी
'मठुङ्' शोके । मण्ठते । ग.१.आ.प. (सेटू)
'कठुङ्' शोके । कण्ठते । ग.१. आ.प. (सेट् ) मठ् (मण्ठ्), कठ् (कण्ठ्) શોક કરવો
'मुठुङ्' पलायने । मुण्ठते । ग. १. आ.प. (सेट् ) मुठ् (मुण्ठ्) - लागी धुं, पलायन थधुं
'वठुङ्' एकचर्यायाम् । वण्ठते । ग.१. आ.प. (सेट्) वठ् (वण्ठ्) એકલપંડે ફરવું, વિહરવું
'अठुङ्' गतौ । अण्ठते । ग. १. आ.प. (सेटू )
'पठुङ्' गतौ । पण्ठते । ग.१. आ.प. ( सेट् ) अठ् (अण्ठ्), पठ् (पण्ठ्) જવું, પામવું 'हुडुङ्' सङ्घाते । हुण्डते । ग.१. आ.प. (सेट् )
-
-
‘पिडुङ्’ सङ्घाते । पिण्डते । ग.१.आ.प. (सेट्) हुड् (हुण्ड्), पिड् (पिण्ड्) ભેગા થવું, એકઠું કરવું
—
‘शडुङ्’ रूजायाञ्च । शण्डते । ग.१. आ.प. (सेटू)
शड् (शण्ड्) રોગ થવો, બિમારી હોવી
-
—
'तडुङ्' ताडने । तण्डते । ग. १. आ.प. (सेट)
तड् (तण्ड्)
ताउन उखु, भार, पीटवुं
सिद्ध- हेमचन्द्रधातुपाठः ।