________________
११३
११५
'तञ्चू' गतौ । तञ्चति । ग.१.प.प. (सेट) 'त्वञ्चू' गतौ । त्वञ्चति । ग.१.प.प. (स) 'मञ्चू' गतौ । मञ्चति । ग.१.प.प. (सेट) 'मुञ्चू' गतौ । मुञ्चति । ग.१.प.प. (सेट) 'म॒ञ्चू' गतौ । मुञ्चति । ग.१.प.प. (सेट)
'मूचू' गतौ । म्रोचति । ग.१.प.प. (सेट) ११४ 'म्लुचू' गतौ । म्लोचति । ग.१.प.प. (सेट)
'ग्लुञ्चू' गतौ । ग्लुञ्चति । ग.१.प.प. (सेट) ११६ 'षस्च' गतौ । सश्चति । ग.१.प.प. (सेट)
"वञ्च, चञ्च्, तञ्च, त्वञ्च्, मञ्च, मुञ्च, ग्रूच, म्लुच्, ग्लुञ्च,
सस्च्" - ४, ५।मg, .. ११७ 'ग्रुचू' - स्तेये । ग्रोचति । ग.१.प.प. (सेट)
'ग्लुचू' स्तेये । ग्लोचति । ग.१.प.प. (सेट) ग्रुच्, ग्लुच् - योरी ४२वी 'म्लेछ' – अव्यक्तायां वाचि । म्लेच्छति । ग.१.प.प. (सेट) म्लेच्छ – भव्यतम अथवा अभद्र भाषा भाटे ५२।यछे
'लछ' - लक्षणे । लच्छति । ग.१.प.प. (सेट) १२१ 'लाछु' - लक्षणे । लाञ्छति । ग.१.प.प. (सेट)
लछ्, लाछ् (लाञ्छ्) - ei.anj, मीण डोवी 'वाछु' इच्छायाम् । वाञ्छति । ग.१.प.प. (सेट)
वाछ् (वाञ्छ्) - ७j પહેલો ગણ પરસ્મપદિ ધાતુઓ
११८
११९
१२०
१२२
25